________________
श्रीयाव० है गुणग्रहण एव तस्यापि गृहीतस्वात् , किंतु जात्यन्तरात्मकमन्यत्वानन्यत्वं घटते, आत्मैव कारकः आत्मैव सामायिक कृतादी मलयगि. आत्मैव करणमिति प्रसिद्धिः-प्रत्यवस्थानं ॥ संप्रति परिणामपक्षे सत्यप्येकत्वेऽप्यनेकत्वेऽपि चाविरोधेन कर्तृकर्मकरण- चालना वृत्तौ सूत्र- व्यवस्था घटते इति दर्शयन्नाह-.
त्यवस्थाने सर्शिका एगत्ते जह मुर्हि करेइ अत्यंतरे घडाईणि । दबत्यंतरभावे गुणस्स किं केण सम्बद्धं ॥१०४९॥
ही एकत्वे-कर्तृकरणानामभेदे दृष्टः कर्तृकरणभावो, यथा मुष्टिं करोति, अत्र हि देवदत्तः कत्ता, तस्य हस्तः कर्म, तस्यैव ॥५७६॥
प्रयत्नविशेषः करणमिति । तयाान्तरे-कर्तृकरणानां भेदे दृष्टः कर्तृकर्मकरणभावो, यथा घटादीनि करोति, अत्र हि कुलालः कर्ता घटादिकं कर्म दण्डादिकं करणमिति, इह सामायिकमात्मनो गुणो वर्तते, स च गुणिनः कथञ्चिदेव, भिन्नः, अत्रैव विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद् गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति गुणस्य किं केन सम्बद्धं, न किश्चित् केनचित्सम्बद्धमिति भावः, तथा च सति ज्ञानादीनामपि गुणत्वात् तेषामपि चात्मादिगुणिभ्य एकान्तभिन्नत्वात् संवेदनाभावतः सर्वव्यवस्थानुपपत्तिः, एवमेकान्तेनानान्तरभावेऽपि दोषा अभ्यूह्या इति, गुणगुणिनोरन्तरत्वात् सर्व सुस्थमिति । तदेवमुक्त कण्ठतचालनाप्रत्यवस्थाने, सम्प्रति 'सर्व सावा योग'मित्यत्र यः सर्वशब्दस्तनिरूपणायाह
॥५७६३ नामंठवणादविए आएसे निरवसेसए चेव । तह सबधत्तसवं च भावसंवंच सत्तमयं ॥१०५०॥ नियते इति सर्वः, तस्य समधा निक्षेपखद्यथा-नामसर्व स्थापनासर्व द्रव्यसर्व आदेशसर्व निरवशेषसर्व सर्वधचसर्व
CCCC
*CKGRORKER
Jain Education International
For Private & Personal use only
___www.jainelibrary.org