Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
4k
कृतादौ चालनाप्रत्यवस्थाने
इह तु वाक्यान्तरेणार्थनापशब्दा उक्ताः ततो भूयः किमर्थमेतेषामनिवाला आह ननु निरुक्तद्वार एवं
श्रीमाव. मोक्षसाधकत्वात् , शान्तिः मिथ्यात्वादिदावानलविध्यापनात् , शिवमुपद्रवकारिताभावात् , हितं परिणामसुखावहत्वात्, मलयगि शुभं शुभाध्यवसायात्मकत्वात् , अजुगुप्सितं स्वरूपतः प्रशमरूपतया जुगुप्सनीयाभावात् , अगर्हितं परममनिभिरपि पचौ सूत्र- महापरुषः सेवितत्वात् , अनवयं सावद्ययोगप्रत्याख्यानात्मकत्वात् , 'इमेऽवि एगट्टेति इमे-अनन्तरोदिता अपि, सर्शिका | अनन्तरोदितं 'सामाइय'मित्यादय इत्यपिशब्दार्थः, एकाथिकाः पर्यायशब्दाः॥ आह-ननु निरुक्कद्वार एव 'सामाइयं
समइय'मित्यादयो यदि पर्यायशब्दा उक्काः ततो भूयः किमर्थमेतेषामभिधानमिति !, उच्यते, तत्र पर्यायशब्दमात्रता, ॥५७५॥
इह तु वाक्यान्तरेणार्थनिरूपणमित्यदोषः, अथवा तत्रोकावप्यत्राभिधानमसम्मोहार्यमदुष्टमेव, अत एवोक्तं-'इमेऽवि आएगट्ठा' इति, एतेऽपि तेऽपि इति ॥ सम्पति कण्ठतः स्वयमेव चालनां प्रतिपादयति
को कारओ? करितो, किं कम्मं ?, जंतु कीरई तेण।किं कारय-करणाण य अन्नमणन्नं च? अक्खेवो॥१०४७॥ ___ इह 'करोमि भदन्त ! सामायिक'मित्यत्र कर्टकर्मकरणव्यवस्था कर्तव्या, यथा 'करोमि राजन् ! घटक'मित्युक्त कुलाला शकर्ता घटः कर्म दण्डादि करणमिति, अत्र कः कारकः कुलालस्थानीयः १, अत्राह-'करितोत्ति, तत् सामायिक कुर्वन्
आत्मैव कारकः, अथ किं कर्म घटस्थानीयं ?, अत्राह-यत्तु क्रियते-निर्वत्यैते तेन कर्ता, तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहणाः , तत्र किं करणं? दण्डादिस्थानीयमिति प्रश्नः, निर्वचनमुद्देशादि चतुर्विध,
तद्यथा-उद्देशो वाचना समुद्देशः अनुज्ञा चेति, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण ये' इति किं कारककर-15 Fणयोः चशब्दात कर्मणब परस्परत: कुलाळघटदण्डादीनामिवान्यत्वमाहोश्विदनन्यत्वं, किंचात, उभयथापि दोषः,
RSSCRIOUS
॥५७५॥
Jain Education in
For Private & Personal Use Only
Doww.jainelibrary.org

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312