SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 4k कृतादौ चालनाप्रत्यवस्थाने इह तु वाक्यान्तरेणार्थनापशब्दा उक्ताः ततो भूयः किमर्थमेतेषामनिवाला आह ननु निरुक्तद्वार एवं श्रीमाव. मोक्षसाधकत्वात् , शान्तिः मिथ्यात्वादिदावानलविध्यापनात् , शिवमुपद्रवकारिताभावात् , हितं परिणामसुखावहत्वात्, मलयगि शुभं शुभाध्यवसायात्मकत्वात् , अजुगुप्सितं स्वरूपतः प्रशमरूपतया जुगुप्सनीयाभावात् , अगर्हितं परममनिभिरपि पचौ सूत्र- महापरुषः सेवितत्वात् , अनवयं सावद्ययोगप्रत्याख्यानात्मकत्वात् , 'इमेऽवि एगट्टेति इमे-अनन्तरोदिता अपि, सर्शिका | अनन्तरोदितं 'सामाइय'मित्यादय इत्यपिशब्दार्थः, एकाथिकाः पर्यायशब्दाः॥ आह-ननु निरुक्कद्वार एव 'सामाइयं समइय'मित्यादयो यदि पर्यायशब्दा उक्काः ततो भूयः किमर्थमेतेषामभिधानमिति !, उच्यते, तत्र पर्यायशब्दमात्रता, ॥५७५॥ इह तु वाक्यान्तरेणार्थनिरूपणमित्यदोषः, अथवा तत्रोकावप्यत्राभिधानमसम्मोहार्यमदुष्टमेव, अत एवोक्तं-'इमेऽवि आएगट्ठा' इति, एतेऽपि तेऽपि इति ॥ सम्पति कण्ठतः स्वयमेव चालनां प्रतिपादयति को कारओ? करितो, किं कम्मं ?, जंतु कीरई तेण।किं कारय-करणाण य अन्नमणन्नं च? अक्खेवो॥१०४७॥ ___ इह 'करोमि भदन्त ! सामायिक'मित्यत्र कर्टकर्मकरणव्यवस्था कर्तव्या, यथा 'करोमि राजन् ! घटक'मित्युक्त कुलाला शकर्ता घटः कर्म दण्डादि करणमिति, अत्र कः कारकः कुलालस्थानीयः १, अत्राह-'करितोत्ति, तत् सामायिक कुर्वन् आत्मैव कारकः, अथ किं कर्म घटस्थानीयं ?, अत्राह-यत्तु क्रियते-निर्वत्यैते तेन कर्ता, तच्च तद्गुणरूपं सामायिकमेव, तुशब्दः करणप्रश्ननिर्वचनसङ्ग्रहणाः , तत्र किं करणं? दण्डादिस्थानीयमिति प्रश्नः, निर्वचनमुद्देशादि चतुर्विध, तद्यथा-उद्देशो वाचना समुद्देशः अनुज्ञा चेति, एवं व्यवस्थिते सत्याह-'किं कारगकरणाण ये' इति किं कारककर-15 Fणयोः चशब्दात कर्मणब परस्परत: कुलाळघटदण्डादीनामिवान्यत्वमाहोश्विदनन्यत्वं, किंचात, उभयथापि दोषः, RSSCRIOUS ॥५७५॥ Jain Education in For Private & Personal Use Only Doww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy