SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ SRAE%ARA ssssssssss दाप्रवेशनं द्रव्येकं, अत एवाह-एयाइं तु दबंमि' एतान्युदाहरणानि द्रव्ये-द्रव्यविषयाणि ॥ साम्प्रतं भावसामादिनतिपादनार्थमाह आयोवमाए परदुक्खमकरणं रागदोसमज्झत्थं । नाणाइतिगं तस्सायपोअणं भावसामाई ॥१०४५॥ आत्मोपमानेन परदुःखाकरणं, मकारोऽलाक्षणिकः, भावसामेति गम्यते, किमुक्कं भवति -आत्मनीव परदुःखाकर-| णपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं, अनासेवनया रागद्वेषमध्यवर्तित्वं, सर्वत्रात्मनस्तुल्यरूपेण वर्तनं भावसम, तथा ज्ञानादिवयं-ज्ञानदर्शनचारित्ररूपमेकत्रावस्थितं भावसम्यक, तथाहि-ज्ञानदर्शनचारित्रयोजनं भावसम्यगेव, मोक्षसाधकत्वात् , 'तस्येति सामादि सम्बध्यते, तस्य सामादेरात्मप्रोतनं-आत्मनि प्रवेशनं भावे, क्रमत एवाह-भावसामादीनि प्रतिपत्तव्यानि । सम्प्रति निरुक्तिविधियोजना क्रियते, आत्मन्येव सान इक-प्रवेशनं सामायिकं, यल्लक्षणेनानुपपन्नं तत्सर्व नैरुक्तिनिपातनादवसेयं, तथाहि-सामनशब्दनकारस्य आयआदेशः, तथा समस्य-रागद्वेषमध्यस्थस्यात्मनि इक-प्रवेशनं सामायिक, समशब्दात्परः अयागमः सकारस्य च दीर्घता, तथा सम्यगित्येतस्य सम्यगज्ञानदर्शनचारित्रयोजनरूपस्यात्मनि इक-प्रवेशनं सामायिकं यकारादेरायादेशनिपातनं सकारस्य च दीर्घता ॥ सम्पति सामायिकपर्यायशब्दान् प्रतिपादयतिसमया संमत्त पसत्व संति सिव हिअ मुहं आणिदं च । अवगुंछिअमगरहियं अणवजमिमेऽवि एगट्ठा ॥१०४६॥ | समता रागद्वेषमध्यवर्तिनस्तद्पत्वात् , सम्यक्त्वं ज्ञानदर्शनचारित्राणां परस्परं यत् प्रयोजनं तदात्मकत्वाद, प्रशस्त Main Education Internet For Private & Personal use only Marjainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy