________________
SRAE%ARA
ssssssssss
दाप्रवेशनं द्रव्येकं, अत एवाह-एयाइं तु दबंमि' एतान्युदाहरणानि द्रव्ये-द्रव्यविषयाणि ॥ साम्प्रतं भावसामादिनतिपादनार्थमाह
आयोवमाए परदुक्खमकरणं रागदोसमज्झत्थं । नाणाइतिगं तस्सायपोअणं भावसामाई ॥१०४५॥
आत्मोपमानेन परदुःखाकरणं, मकारोऽलाक्षणिकः, भावसामेति गम्यते, किमुक्कं भवति -आत्मनीव परदुःखाकर-| णपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं, अनासेवनया रागद्वेषमध्यवर्तित्वं, सर्वत्रात्मनस्तुल्यरूपेण वर्तनं भावसम, तथा ज्ञानादिवयं-ज्ञानदर्शनचारित्ररूपमेकत्रावस्थितं भावसम्यक, तथाहि-ज्ञानदर्शनचारित्रयोजनं भावसम्यगेव, मोक्षसाधकत्वात् , 'तस्येति सामादि सम्बध्यते, तस्य सामादेरात्मप्रोतनं-आत्मनि प्रवेशनं भावे, क्रमत एवाह-भावसामादीनि प्रतिपत्तव्यानि । सम्प्रति निरुक्तिविधियोजना क्रियते, आत्मन्येव सान इक-प्रवेशनं सामायिकं, यल्लक्षणेनानुपपन्नं तत्सर्व नैरुक्तिनिपातनादवसेयं, तथाहि-सामनशब्दनकारस्य आयआदेशः, तथा समस्य-रागद्वेषमध्यस्थस्यात्मनि इक-प्रवेशनं सामायिक, समशब्दात्परः अयागमः सकारस्य च दीर्घता, तथा सम्यगित्येतस्य सम्यगज्ञानदर्शनचारित्रयोजनरूपस्यात्मनि इक-प्रवेशनं सामायिकं यकारादेरायादेशनिपातनं सकारस्य च दीर्घता ॥ सम्पति सामायिकपर्यायशब्दान् प्रतिपादयतिसमया संमत्त पसत्व संति सिव हिअ मुहं आणिदं च । अवगुंछिअमगरहियं अणवजमिमेऽवि एगट्ठा ॥१०४६॥ | समता रागद्वेषमध्यवर्तिनस्तद्पत्वात् , सम्यक्त्वं ज्ञानदर्शनचारित्राणां परस्परं यत् प्रयोजनं तदात्मकत्वाद, प्रशस्त
Main Education Internet
For Private & Personal use only
Marjainelibrary.org