Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
CHA
ज्ञानकि
यानयो
श्रीआव० मलयगि वृचौ सूत्रस्पर्शिका
॥५८७॥
%*%*
य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्व-| सामायिकं श्रुतसामायिकं चेच्छति, अस्य ज्ञानात्मकत्वात् , देशविरतिसामायिकं सर्वविरतिसामायिकं तु नेच्छति, तयोस्तत्कायत्वात् , गुणभूते वेच्छति, उक्तो ज्ञाननयः, सम्प्रति क्रियानयावसरः, तदर्शनं चेदं-क्रियैव ऐहिकामुष्मिकफलप्राष्टिकारणं प्रधान, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'नायंमि गिण्हियवे' इत्यादि, अस्य क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्याग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिरुपलभ्यते, तथा चोक्तमन्यैरपि-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनापि क्रियैव कर्त्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सबेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकरणीयं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-सुबहुंपि सुयमहीयं किं काहिइ चरणविष्पहीणस्स ? । अंधस्स जह पलिता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता पश्चहस्वाक्षरीदिरणकालमात्रावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्यते, तः क्रियैव प्रधानमैहिकामुप्मिकफलप्राप्तिकारणमिति स्थितं, 'इह जो उवदेसो सो
मानातु सुखितापल
कयं तवसंजमवचनमप्येवमेव
॥५८७॥
Jain Education Inter
For Private & Personal use only
X
aw.jainelibrary.org

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312