SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ CHA ज्ञानकि यानयो श्रीआव० मलयगि वृचौ सूत्रस्पर्शिका ॥५८७॥ %*%* य उपदेशो ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं चतुर्विधे सम्यक्त्वादिसामायिके सम्यक्त्व-| सामायिकं श्रुतसामायिकं चेच्छति, अस्य ज्ञानात्मकत्वात् , देशविरतिसामायिकं सर्वविरतिसामायिकं तु नेच्छति, तयोस्तत्कायत्वात् , गुणभूते वेच्छति, उक्तो ज्ञाननयः, सम्प्रति क्रियानयावसरः, तदर्शनं चेदं-क्रियैव ऐहिकामुष्मिकफलप्राष्टिकारणं प्रधान, युक्तियुक्तत्वात् , तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'नायंमि गिण्हियवे' इत्यादि, अस्य क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्याग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्रात्यर्थिना यतितव्यमेव, न यस्मात् प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिरुपलभ्यते, तथा चोक्तमन्यैरपि-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥" तथाऽऽमुष्मिकफलप्रात्यर्थिनापि क्रियैव कर्त्तव्या, तथा च भगवद्वचनमप्येवमेव व्यवस्थितं, यत उक्तम्-"चेइयकुलगणसंघे आयरियाणं च पवयण सुए य । सबेसुवि तेण कयं तवसंजममुज्जमंतेणं ॥१॥" इतश्चैतदेवमङ्गीकरणीयं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः-सुबहुंपि सुयमहीयं किं काहिइ चरणविष्पहीणस्स ? । अंधस्स जह पलिता दीवसयसहस्सकोडीवि ॥१॥" दृशिक्रियाविकलत्वात् तस्येत्यभिप्रायः, एवं तावत् क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्न केवलज्ञानस्यापि न तावत् मुक्त्यवाप्तिः सम्भवति यावदखिलकर्मेन्धनानलभूता पश्चहस्वाक्षरीदिरणकालमात्रावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावाप्यते, तः क्रियैव प्रधानमैहिकामुप्मिकफलप्राप्तिकारणमिति स्थितं, 'इह जो उवदेसो सो मानातु सुखितापल कयं तवसंजमवचनमप्येवमेव ॥५८७॥ Jain Education Inter For Private & Personal use only X aw.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy