Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 261
________________ ॥१८९॥ (भा.)३॥ णतिस्वभावः मयस्वभावः पुनः शुभः सव.इति वाक्यशेषः, तथा कर्मोदयनिष्पन्नत्वरूपा गृह्यते, आदिशब्दादल्यादिपरिग्रहः, सर्वधत्ता पुनः समस्तवस्तजातं व्याप्य व्यवस्थितेति विशेषः॥ अथ भावसर्वमाह भावे सबोदइओदयलक्खणओ जहेव तह सेसा । इत्थ उ स्वओवसमिए अहिगारोऽसेससवे य ॥१८९॥ (भा.) द भावे इति द्वारपरामर्शः, सर्वः शुभाशुभमेदेन द्विप्रकारोऽपि उदयलक्षणः-कर्मोदयनिष्पन्नत्वरूप औदयिकः, यथाऽय मुक्तः तथा शेषा अपि, स्वलक्षणतो वाच्या इति वाक्यशेषः, तद्यथा-मोहनीयकर्मोपशमस्वभावः शुभः सर्व एवौपश४ामिको भावः, कर्मक्षयस्वभावः पुनः शुभः सर्वः क्षायिकः, कर्मक्षयोपशमनिष्पन्नः शुभाशुभः सर्वक्षायोपशमिकः, द्रव्यपरितणतिस्वभावः सर्वः परिणामः, एवं शिप्यमतिव्युत्पादनार्थ प्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयति-'एत्थ तु' इत्यादि, अत्र क्षायोपशामिकभावसर्वेऽधिकारः-अवतारः उपयोगोऽशेषसर्वे च-निरवशेषसर्वे च ॥ व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्यावयवव्याख्यानार्थमाह कम्ममवजं जं गरहिअंति कोहाइणो व चत्तारि । सह तेण जो उ जोगो पच्चक्खाणं हवइ तस्स ॥ १०५१ ॥ ___ कर्म अनुष्ठानमवा भण्यते, किमविशेषेण १, नेत्याह-यद् गर्हित-निंद्य, अथवा क्रोधादयश्चत्वारोऽवद्यं, तेषां सर्वाव द्यहेतुतया कारणे कार्योपचारात् , सह तेनावद्येन यो योगो-व्यापारस्तस्य सावद्ययोगस्य प्रत्याख्यानं-निषेधलक्षणं भवति, है| पाठान्तरं 'कम्मं वजं जंगरहिय'ति, तत्र 'वृजी वर्जने' वृज्यते इति वय, वर्ण्य वर्जनीयं, त्यजनीयमित्यर्थः, शेष पूर्ववत्, नवरं सह वज्येन सवर्व्यः, प्राकृतत्वात् सकारस्य दीर्घत्वे सावद्येति भवति । अधुना योगोऽभिधातव्यः, स च द्विधा-द्रव्ययोगो भावयोगश्च, तथा चाह CAR-A-KARNA- Jain Education International www.iainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312