Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मामात्यत्र प्रतिक्रमण मिष्यामिछति तत्युदाहरण। धारा निहवादिः, आदिश बलगो तस्स कुंभगारमा भणइ-18
है वत्तनार्थमेवायं पुनरनुस्मरणाय प्रयुक्तः, तथा च इयं पाणिनिप्रभृतीनां परिभाषा-अनुवर्तन्ते च नाम विधयो न चानु-टू
वर्तनादेव भवन्ति, किन्तर्हि !, यत्नाद् भवन्ति, स चायं यतः पुनरुच्चारणमिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ख्यापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारेण"सामाइयपञ्चप्पणवयणो वाऽयं भदंतसहोत्ति । सबकिरियावसाणे भणियं पञ्चप्पणमणेणं ॥१॥"(विशे. ३५७१) प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते, तच्च द्विधा-द्रव्यतो भावतच, तथा चाह नियुक्तिकारः| दवम्मि निण्हगाई कुलालमिच्छति तत्थुदाहरणं । भावम्मि तदुवउत्तो मिगावई तत्युदाहरणं ॥१०६०॥
द्रव्ये-द्रव्यप्रतिक्रमणं प्रतिक्रमणप्रतिक्रमणवतोरभेदोपचारात् निहवादिः, आदिशब्दादनुपयुक्तादिपरिग्रहः, तत्रोदाहकारणं कुलालमिथ्यादुष्कृतं, तच्चेदं-एगस्स कुंभगारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लगो तस्स कुंभगारस्स भंडाणि
अंगुलिधणुहएण कक्करहिं विधइ, कुंभगारेण पडिजग्गयंतेण दिट्ठो, भणिओ य-कीस मे भंडाणि काणेसि ?, खुड्डगो भणइमिच्छादुक्कडंति, एवं सो पुणो पुणो विधिऊण मिच्छादुक्कडं देइ, पच्छा कुंभगारेण तस्स खुडुगस्स कण्णामोडओ दिनो,
सो भणइ-दुक्खाविजामि अहं, कुंभगारो भणइ-मिच्छामि दुक्कडं, एवं सो पुणो पुणो कण्णामोडयं दाऊण मिच्छादुतिकडं करेइ, पच्छा चेल्लगो भणइ-अहो सुंदरं मिच्छादुक्कडंति, कुंभगारो भणति-तुज्झवि एरिसं चेव मिच्छादुक्कडंति, पच्छा
|ठितो विधियवयस्स, एवं द्रव्यपडिक्कमणं भावप्रतिक्रमणं प्रतिपादयति-'भावंमी'त्यादि,भावे-भावप्रतिक्रमणं तदुपयुक्तगत तस्मिन्नधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति प्रतिक्रमणं भावप्रतिक्रमणं, तत्रोदाहरणं मृगावती, भयवं वद्ध
ICICROSA%AMROSAROKAR
(ARSEXXXRACK
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312