SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ मामात्यत्र प्रतिक्रमण मिष्यामिछति तत्युदाहरण। धारा निहवादिः, आदिश बलगो तस्स कुंभगारमा भणइ-18 है वत्तनार्थमेवायं पुनरनुस्मरणाय प्रयुक्तः, तथा च इयं पाणिनिप्रभृतीनां परिभाषा-अनुवर्तन्ते च नाम विधयो न चानु-टू वर्तनादेव भवन्ति, किन्तर्हि !, यत्नाद् भवन्ति, स चायं यतः पुनरुच्चारणमिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ख्यापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति, उक्तं च भाष्यकारेण"सामाइयपञ्चप्पणवयणो वाऽयं भदंतसहोत्ति । सबकिरियावसाणे भणियं पञ्चप्पणमणेणं ॥१॥"(विशे. ३५७१) प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते, तच्च द्विधा-द्रव्यतो भावतच, तथा चाह नियुक्तिकारः| दवम्मि निण्हगाई कुलालमिच्छति तत्थुदाहरणं । भावम्मि तदुवउत्तो मिगावई तत्युदाहरणं ॥१०६०॥ द्रव्ये-द्रव्यप्रतिक्रमणं प्रतिक्रमणप्रतिक्रमणवतोरभेदोपचारात् निहवादिः, आदिशब्दादनुपयुक्तादिपरिग्रहः, तत्रोदाहकारणं कुलालमिथ्यादुष्कृतं, तच्चेदं-एगस्स कुंभगारस्स कुडीए साहुणो ठिया, तत्थेगो चेल्लगो तस्स कुंभगारस्स भंडाणि अंगुलिधणुहएण कक्करहिं विधइ, कुंभगारेण पडिजग्गयंतेण दिट्ठो, भणिओ य-कीस मे भंडाणि काणेसि ?, खुड्डगो भणइमिच्छादुक्कडंति, एवं सो पुणो पुणो विधिऊण मिच्छादुक्कडं देइ, पच्छा कुंभगारेण तस्स खुडुगस्स कण्णामोडओ दिनो, सो भणइ-दुक्खाविजामि अहं, कुंभगारो भणइ-मिच्छामि दुक्कडं, एवं सो पुणो पुणो कण्णामोडयं दाऊण मिच्छादुतिकडं करेइ, पच्छा चेल्लगो भणइ-अहो सुंदरं मिच्छादुक्कडंति, कुंभगारो भणति-तुज्झवि एरिसं चेव मिच्छादुक्कडंति, पच्छा |ठितो विधियवयस्स, एवं द्रव्यपडिक्कमणं भावप्रतिक्रमणं प्रतिपादयति-'भावंमी'त्यादि,भावे-भावप्रतिक्रमणं तदुपयुक्तगत तस्मिन्नधिकृते शुभव्यापारे उपयुक्तस्तदुपयुक्तो यत् करोति प्रतिक्रमणं भावप्रतिक्रमणं, तत्रोदाहरणं मृगावती, भयवं वद्ध ICICROSA%AMROSAROKAR (ARSEXXXRACK Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy