________________
श्रीआव० माणसामी कोसंबीए समोसरितो, तत्थ चंदसूरा भयवंतं वंदगा सविमाणा ओइण्णा, तत्थ मिगावती अजा उदयणमाया | कुंभकारमलयगि. दिवसोत्तिकाउंचिरं ठिया, सेसाओ साहुणीओ तित्ययरं वंदिऊण पडिगया, सिग्यमेव वियालीभूयं, मिगावती संभंता गया है वृत्ती सूत्र-14 अजचंदणासगासं, एयातो ताव पडिकंताओ, मियावती आलोएउं पवत्ता, अजचंदणाए भणिया-अजो चिरं ठियासि, किं
गावत्यास्पर्शिका जुत्तं नाम तुज्झ उत्तमकुलप्पसूयाए एमागिणीए चिरं अच्छिउंति ?, सा सम्भावेण मिच्छादुकडंति भणमाणी अज्जचंद
श्व दृष्टादाणाए पाएसु पडिया, अजचंदणाएवि तीए वेलाए संथारगं गयाए निद्दा आगया, पसुत्ता, मिगावतीएवि तिवसंवेगमावन्नाए ॥५८४॥
पायवडियाए चेव केवलनाणं समुप्पण्णं, सप्पो य तेणंतेणमुवागतो, अजचंदणाए य संथारगातो हत्थो लंबति, मिगावतीए मा खजिहित्ति सो हत्थी संथारगं चडावितो, सा विबुद्धा, भणइ-किमेयंति ?, अन्नवि तुम अच्छासित्ति मिच्छादुक्कडं, निहापमाएणं न उदवियासि, मियावती भणति-एस सप्पो मा ते खाहितित्ति हत्थो चडावितो, सा भणइ-कहिं सो!, सा
दाएइ, अजचंदणा अपेच्छमाणी भणइ-अजो! किं ते अतिसयो ?, सा भणइ-आम, तो किं छउमत्थो केवलिगो वा ?, 8सा भणइ-केवलिगो, पच्छा अजचंदणा पाएसु पडिउं भणइ-मिच्छादुक्कडं, केवली आसाइतो, एवं भावपडिक्कमणं,
एत्य गाहा-जइ य पडिकमियवं, अवस्स काऊण पावयं कम्मं । तं चेव न कायवं, ता होइ पए पडिकतो ॥१॥ (आव. ६८३) इहच प्रतिक्रमामि, भूतात् सावद्ययोगान्निवर्वेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतिविरमणमिति,Ine
तथा निंदामि गहें इति, अत्र निन्दामि जुगुप्से इत्यर्थः, गहें इति च तदेवोक्तं भवति, यद्येवं तत एकार्थत्वे को लाभेदः, उच्यते, सामान्यार्थाभेदेऽपि इष्टविशेषार्थो गोशब्दः, यथा सामान्ये गमनाथें गच्छतीति गौः सर्पतीति सर्पः,1*
।
लो
JainEducation inteN
For Private & Personal Use Only
jainelibrary.org