SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तथापि गमनविशेषोऽवगम्यते शब्दार्थादेव, एवमिहापि निन्दागहयोरर्थविशेषोऽवसातव्यः, तमेवार्थविशेष दर्शयति सचरित्तपच्छयावो निंदा तीए चउक्कनिक्खेवो। दवे चित्तगरसुआ भावे सुबहू उदाहरणा ॥१०६१॥ सचरित्रस्य सत्वस्य पश्चाचापः स्वप्रत्यक्षं जुगुप्सा निन्दा, उक्तं च-'आत्मसाक्षिकी निन्दे ति, तस्याश्च निन्दाया नामादिभेदश्चतुष्को निक्षेपः, तत्र नामस्थापने प्रतीते, द्रव्यनिन्दायां चित्रकरसुता उदाहरणम्-सा जहा रण्णा परिणीया, अप्पाणं निंदियाइया तहा कहेयबा, हेटा कहाणगं कहियंति पुणो न भन्नइ, भावनिंदायां सुबहून्युदाहरणानि योगसङ्ग्रहे वक्ष्यंते, लक्षणं पुनरिदम्-हा दुदु कयं हा दुहु कारिअं हा दुइ अणुमयं हत्ति । अंतो अंतो डझइ, पच्छातावेण वेवंतो ॥१॥ | गरिहावि तहाजाइयमेव नवरं परप्पगासणया। दबंमि य मरुणायं भावे सुबह उदाहरणा ॥ १०३२॥ गर्दापि तथाजातीयैव-निन्दाजातीयैव, नवरं-एतावान् विशेषः, परप्रकाशनया गहीं भवति, किमुक्तं भवति ?-या गुरोः प्रत्यक्षं जुगुप्सा गहेंति, 'परसाक्षिकी गहें'ति वचनात् , सापि नामादिभेदाच्चतुर्विधा, तत्र नामस्थापने अनाहत्याह-द्रव्ये द्रव्यगोयां मरुकोदाहरणं, तच्छेदन-आणंदपुरे मरुओ ण्हुसाए समं संवासं काऊण उवज्झायस्स कहेइ, जहा सुमिणए कण्हुसाए समं संवासं गतोमित्ति।भावगर्हायां साधोरुदाहरणं,-गंतूण गुरुसमी काऊण य अंजलिं विणयमूलं । जह अप्पणो तह परे जाणावण एस गरिहा उ ॥१॥ (ओघ. १५८)त्ति । किं निंदामि गर्हे इत्यत आह-'आत्मानं' अतीतसावद्यहयोगकारिणमश्चाध्यं, अथवा अत्राणं-त्राणविरहितं अतीतसावधयोगं निंदामि गर्हे, सामायिकेनाधुना त्राणमिति, अथवा 'अव सातत्यगमने' अतन-सततभवनप्रवृत्तं अतीतं सावध योग निन्दामि गहे, निवर्तयामीति तात्पर्यार्थः, 'व्युत्सृज्ञामी ति Jain Education Intema For Private & Personal use only D ainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy