________________
व्युत्समें
प्रसन्नचे. न्द्रोदाहरणं
श्रीमावविविधार्थों विशेषणाथों वा विशब्दः उच्छब्दो भृशार्थे सजामि-त्यजामि, विविध विशेषेण वा भृशं त्यजामि अतीतसावधमलयगि. ४ी योगमिति भावः, ननु करोमि भदन्त ! सामायिकमिति सावद्ययोगविनिवृत्तिरित्युच्यते, तस्य व्युत्सृजामीति शब्दप्रयोगे| वृत्तौ सूत्र- वैपरीत्यमापद्यते, तन्न, यस्मात् मांसादिविरमणक्रियानन्तरं व्युत्सृजामीति प्रयोगे तद्विपक्षत्यागो मांसभक्षणनिवृत्तिरभि- स्पर्शिका धीयते, एवमिहापि सामायिकानन्तरं व्युत्सृजामीति प्रयोगे तद्विपक्षत्यागः सावद्ययोगनिवृत्तिरवगम्यते इति, स च व्युत्सगों
४ानामादिभेदाच्चतुष्प्रकारः, तत्र नामस्थापने अनादृत्याह॥५८५॥
दवविउस्सग्गे खलु पसन्नचंदो भवे उदाहरणं । पडियागयसंवेगो भावम्मिवि होइ सोचेव ॥१०६३॥ ।
द्रव्यव्युत्सों-गणोपधिशरीरान्नपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सों नाम आर्तध्यानादिध्यायिनः कायोत्सर्गः, अत एवाह-द्रव्यव्युत्सर्गे खलु प्रसन्नचंद्रो राजर्षिर्भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्लध्यायिनः कायोत्सर्गः, तथा चाह-प्रत्यागतसंवेगो भावव्युत्सर्गेऽपि स एव-प्रसन्नचन्द्रो राजर्षिरुदाहरणमिति गाथाक्षरार्थः, भावार्थः कथानकादवसेयः, तच्चेदम्-पोयणपुरे नगरे पसन्नचंदो राया, तत्थ भयवं महावीरो समोसड्डो, ततो राया धम्मं सोऊण संजायसंवेगो पवइतो, गीयत्थो जाओ, अन्नया जिणकप्पं पडिवजिउकामो सत्तभावणाए अप्पाणं भावेति, तेणं कालेणं
तेणं समएणं रायगिहे मसाणपडिमं पडिवन्नो, भयपि महावीरो तत्थेव रायगिहे समोसद्धे, लोगो पवंदओ नीति, दुवे य हावाणियगा पोयणपुरातो तत्येव आगया, तत्थेगो पसन्नचंदं पासिऊण भणइ-एस अम्हाण सामी रायसिरि परिच्चइऊण
तवसिरिं पडिवन्नो, अहो एयस्स घण्णया, बिइओ भणइ-कत्तो एयस्स धन्नया जोय असंजायबलं पुतं रजे ठवेऊण
CrockCASSES
ALSAA%
॥५८५॥
Jain Education
For Private & Personal use only
jainelibrary.org