SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि० वृत्तौ सूत्रस्पर्शिका यमेवेत्यतीतग्रहणमतिरिच्यते, तस्मात् प्रतिक्रमामीति शब्दस्यावश्यं कर्मणा भवितव्यं, तच्च भूतं सावधयोगं मुक्त्वा त्रिकालिनान्यत् कर्म भवितुमर्हतीत्यर्थात् तस्येत्यवयवावयविसम्बन्धलक्षणा षष्ठीति न कदाचिदर्थहानिः प्रतिपत्तिगुरुता चेति । कता पदआह-यदि पुनरुक्तादिभयादेवमभिधीयते तदा इदमपरमनर्थकं पदमिति दर्शयति चिन्ताच तिविहेणं तु न जुत्तं पडिवयविहिणा समाहि जेण। अत्थविगप्पणयाए गुणभावणयत्ति को दोसो?॥१०५९॥ _ 'त्रिविधं त्रिविधेने त्यत्र त्रिविधेनेति न युक्तं, किमित्यत आह-प्रतिपदविधिना समाहितं येन, यस्मादस्यार्थः प्रतिपदमभिहित एव, तद्यथा-मनसा वाचा कायेनेति, अत्रोच्यते-अर्थविकल्पनया गुणभावनयेति.को दोषः१, अर्थविकल्पना नामाभेदोपदर्शनं गुणभावना-गुणाभ्यासस्ताभ्यां हेतुभ्यामेवमभिधाने न कश्चिद्दोषः, इयमत्र भावना-एवं झुक्त सामान्यवि- शेषरूपत्वं सर्वस्याप्यर्थस्योपदर्शितं भवति, तथाहि-तिविहं तिविहेणेति सामान्यरूपता दर्शिता, मणेणं वायाए इत्यादिना तु विशेषरूपतेति, तथा एवमभिहिते यः सामायिक लक्षणो गुणस्तस्य पुनः पुनरभिधानात्मिका भावना भवति, गुणभावना च कर्मनिर्जरणहेतुरित्यदोषः, अन्यच्च-मनसा वाचा कायेनेत्यमिहिते प्रतिपदं न करोमि न कारयामि नानुजाना-ते. मीति 'यथासङ्ख्यमनुदेशः समाना मिति न्यायतो यथासज्यमनिष्टं मा प्रापदिति त्रिविधेनैकक(नेत्येव)मुच्यते, एवं त्रिविधमित्यत्राप्याक्षेपपरिहारौ स्वयमनुगन्तव्यौ, प्रायः समानगमत्वादिति कृतं प्रसङ्गेन । तस्य भदन्त ! प्रतिक्रमा- ॥५८३॥ मीत्यत्र भदन्तेति पूर्ववत् , इदं चामन्त्रणमतिचारनिवृत्तिक्रियाभिमुखः सन् तद्विशुख्यर्थ कुरुते, आह-ननु पूर्वमुक्तो यो भदन्तशब्दः स एवात्राप्यनुवर्तिप्यते, एवमर्थ ह्यादौ स प्रयुक्त इति, किमर्थमस्योपादानमिति !, उच्यते, अनु जाणहेतुरित्यदोषः, अन्यत्र न्यायतो यथासक्यमनिटात कृतं प्रसङ्गेन ACCIRCRACCIES REC + % - Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy