Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 250
________________ भयान्तनिक्षेपास RECAURA श्रीआव० एवं ककारलंमो सेसाणवि एवमेव कमलंभो। एअंतु भावकरणं करणे य भए य ज मणिअं॥१०४२॥ मलयगि. 'कथं केन प्रकारेण सामायिकस्य लाभ इति प्रश्नः, अत्रोत्तरं-तस्य-सामायिकस्य द्विविधानि स्पर्द्धकानि भवन्ति, यतः वृत्तौ सूत्र सामायिकावरणं दर्शनावरणं मिथ्यात्वमोहनीयं च, अमीषां च द्विविधानि स्पर्धकानि भवन्ति-देशघातीनि सर्वघातीनि ए स्पर्शिका ताच, तत्र सर्वघातिषु स्पर्द्धकेषु सर्वेष्वप्युद्घातितेषु सत्सु देशघातिष्वपि स्पर्द्धकेष्वनन्तेषूद्घातितेषु अनन्तगुणवृद्ध्या प्रति समयं विशुद्धयमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृदैव प्रतिसमयं विशुध्यमानः सन् रेफं, ॥५७२॥ एवं शेषाण्यप्यक्षराणि, अत एवाह-देशविघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः। (ततः) किं ? 'एवं' उक्तप्रकारेण लाभः शेषाणामपि रेफादीनामक्षराणाम् , एवमेव-उत्कप्रकारेण क्रमेण सूत्रगतपरिपाव्या लाभः, आह-उपक्रमद्वारेऽभिहितमेतत्क्षयोपशमात् जायते, पुनरुपोद्घातेऽमिहितं-कथं लभ्यते इति, तत्रोकं, इह किमर्थ प्रश्न इति पुनरुकता ?, उच्यते, त्रयमप्येतद्पुनरुक्तम् , यत उपक्रमे क्षयोपशमात् सामायिकं लभ्यते इत्युक्तं, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुतत्वमित्यलं प्रसङ्गेन, द्वार मेवोपसंहरन्नाह-एतदेवानन्तरोदितं यत्सामायिककरणं तद् भावकरणं, एवं च मूलद्वारगाथायां 'करणे भए य' इत्युल्लेखेन इयत्करणमिति द्वारमुपन्यस्तं तद् व्याख्यात, एतद्व्याख्यानाच सूत्रेऽपि करोमीत्यवयवो व्याख्यातः, अधुना भय इति द्वितीयद्वारव्याख्यानार्थमाहहोइ भयंतो भवअंतगो य रयणा भयस्स छम्मेया। सबंमि वण्णिएऽणुकमेण अंतेऽवि छम्भेया ॥१४॥ (मा.) रू ॥५७२॥ वर Jain Education Intel For Private & Personal use only Linujainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312