SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भयान्तनिक्षेपास RECAURA श्रीआव० एवं ककारलंमो सेसाणवि एवमेव कमलंभो। एअंतु भावकरणं करणे य भए य ज मणिअं॥१०४२॥ मलयगि. 'कथं केन प्रकारेण सामायिकस्य लाभ इति प्रश्नः, अत्रोत्तरं-तस्य-सामायिकस्य द्विविधानि स्पर्द्धकानि भवन्ति, यतः वृत्तौ सूत्र सामायिकावरणं दर्शनावरणं मिथ्यात्वमोहनीयं च, अमीषां च द्विविधानि स्पर्धकानि भवन्ति-देशघातीनि सर्वघातीनि ए स्पर्शिका ताच, तत्र सर्वघातिषु स्पर्द्धकेषु सर्वेष्वप्युद्घातितेषु सत्सु देशघातिष्वपि स्पर्द्धकेष्वनन्तेषूद्घातितेषु अनन्तगुणवृद्ध्या प्रति समयं विशुद्धयमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृदैव प्रतिसमयं विशुध्यमानः सन् रेफं, ॥५७२॥ एवं शेषाण्यप्यक्षराणि, अत एवाह-देशविघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः। (ततः) किं ? 'एवं' उक्तप्रकारेण लाभः शेषाणामपि रेफादीनामक्षराणाम् , एवमेव-उत्कप्रकारेण क्रमेण सूत्रगतपरिपाव्या लाभः, आह-उपक्रमद्वारेऽभिहितमेतत्क्षयोपशमात् जायते, पुनरुपोद्घातेऽमिहितं-कथं लभ्यते इति, तत्रोकं, इह किमर्थ प्रश्न इति पुनरुकता ?, उच्यते, त्रयमप्येतद्पुनरुक्तम् , यत उपक्रमे क्षयोपशमात् सामायिकं लभ्यते इत्युक्तं, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः, इह केषां पुनः कर्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुतत्वमित्यलं प्रसङ्गेन, द्वार मेवोपसंहरन्नाह-एतदेवानन्तरोदितं यत्सामायिककरणं तद् भावकरणं, एवं च मूलद्वारगाथायां 'करणे भए य' इत्युल्लेखेन इयत्करणमिति द्वारमुपन्यस्तं तद् व्याख्यात, एतद्व्याख्यानाच सूत्रेऽपि करोमीत्यवयवो व्याख्यातः, अधुना भय इति द्वितीयद्वारव्याख्यानार्थमाहहोइ भयंतो भवअंतगो य रयणा भयस्स छम्मेया। सबंमि वण्णिएऽणुकमेण अंतेऽवि छम्भेया ॥१४॥ (मा.) रू ॥५७२॥ वर Jain Education Intel For Private & Personal use only Linujainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy