Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीभाव० मलयगि० वृत्तौ सूत्रस्पर्शिका
।। ५५९ ॥
Sekes
Jain Education International
प्रयोगकरणं, जीवप्रयोगकरणं द्विप्रकारं, मूले-मूलगुणकरणं तथा उत्तरगुणे चेति-उत्तरगुणकरण, व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादजीवप्रयोगकरणमादावेवाभिधित्सुराह
जं जं निजीवाण कीरइ जीवप्पओगओ तं तं । वन्नाइ रुवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ (भा.) यत् यत् निर्जीवानां पदार्थानां जीवप्रयोगेण क्रियते - निर्वर्त्यते तत्तद्वर्णादि कुसुम्भादीनां रूपकम्र्म्मादि कुट्टिमादौ अजीवे अजीव विषयत्वाद् अजीवप्रयोगकरणमिति ॥
जीवओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमम्मि ॥ १५८ ॥ (भा.) ओरालिआइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फञ्जइ आइल्लाणं च तं तिण्हं ॥ १५९ ॥ (भा.)
औदारिकादीनि, आदिशब्दात् वैक्रियाहार कतै जसकार्म्मणशरीरपरिग्रहः, ओघेन - सामान्येन तथा इतरत् - उत्तर प्रयोगकरणं गृह्यते, तल्लक्षणं चेदम्-प्रयोगेण यदिह लोके मूलप्रयोगेण निष्पन्नात् तन्निष्पन्नात् निष्पद्यते तदुत्तरप्रयोगकरणं, तच्च त्रयाणामाद्यानां शरीराणाम्, इयमत्र भावना - पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणं तच्चौदारिकवै क्रियाहारकरूपाणां त्रयाणां शरीराणां न तु तैजसकार्म्मणयोः, तयोरङ्गोपाङ्गाद्यसम्भवात्, तत्रैौदारिकादीनामष्टावङ्गानि अङ्गुल्यादीनि उपाङ्गानि शेषाणि अङ्गोपाङ्गानि मूलकरणं, तानि चामूनिसीसमुरोअरपिट्ठी दो बाहू ऊरुआ य अहंगा । अंगुलिमाइ उवंगा अंगोवंगाई सेसाई ॥ १६० ॥ (भा.)
For Private & Personal Use Only
संघातादिकरणानि
॥ ५५९ ॥
www.jainelibrary.org

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312