________________
श्रीभाव० मलयगि० वृत्तौ सूत्रस्पर्शिका
।। ५५९ ॥
Sekes
Jain Education International
प्रयोगकरणं, जीवप्रयोगकरणं द्विप्रकारं, मूले-मूलगुणकरणं तथा उत्तरगुणे चेति-उत्तरगुणकरण, व्यासार्थं तु ग्रन्थकार एव वक्ष्यति, तत्राल्पवक्तव्यत्वादजीवप्रयोगकरणमादावेवाभिधित्सुराह
जं जं निजीवाण कीरइ जीवप्पओगओ तं तं । वन्नाइ रुवकम्माइ वावि अज्जीवकरणं तु ॥ १५७ ॥ (भा.) यत् यत् निर्जीवानां पदार्थानां जीवप्रयोगेण क्रियते - निर्वर्त्यते तत्तद्वर्णादि कुसुम्भादीनां रूपकम्र्म्मादि कुट्टिमादौ अजीवे अजीव विषयत्वाद् अजीवप्रयोगकरणमिति ॥
जीवओगकरणं दुविहं मूलप्पओगकरणं च । उत्तरपओगकरणं पंच सरीराई पढमम्मि ॥ १५८ ॥ (भा.) ओरालिआइआई ओहेणिअरं पओगओ जमिह । निष्फन्ना निष्फञ्जइ आइल्लाणं च तं तिण्हं ॥ १५९ ॥ (भा.)
औदारिकादीनि, आदिशब्दात् वैक्रियाहार कतै जसकार्म्मणशरीरपरिग्रहः, ओघेन - सामान्येन तथा इतरत् - उत्तर प्रयोगकरणं गृह्यते, तल्लक्षणं चेदम्-प्रयोगेण यदिह लोके मूलप्रयोगेण निष्पन्नात् तन्निष्पन्नात् निष्पद्यते तदुत्तरप्रयोगकरणं, तच्च त्रयाणामाद्यानां शरीराणाम्, इयमत्र भावना - पञ्चानामौदारिकादिशरीराणामाद्यं सङ्घातकरणं मूलप्रयोगकरणमुच्यते, अङ्गोपाङ्गादिकरणं तूत्तरकरणं तच्चौदारिकवै क्रियाहारकरूपाणां त्रयाणां शरीराणां न तु तैजसकार्म्मणयोः, तयोरङ्गोपाङ्गाद्यसम्भवात्, तत्रैौदारिकादीनामष्टावङ्गानि अङ्गुल्यादीनि उपाङ्गानि शेषाणि अङ्गोपाङ्गानि मूलकरणं, तानि चामूनिसीसमुरोअरपिट्ठी दो बाहू ऊरुआ य अहंगा । अंगुलिमाइ उवंगा अंगोवंगाई सेसाई ॥ १६० ॥ (भा.)
For Private & Personal Use Only
संघातादिकरणानि
॥ ५५९ ॥
www.jainelibrary.org