Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
संघाडणपरिसाडो जहन्नमओ इकसमइयो होइ । उक्कोसं तित्तीसं सागरनामा उ समऊणा ॥१६८॥ (भा.)
वैकियस्य सातसम्मिश्रः परिशाटः सङ्घातपरिशाटः उभयरूपः कालतः खलु जघन्य एकसामयिको भवति, तथाहियदा केनचिदौदारिकशरीरिणा उत्तरवैक्रियमारब्धं, सच तत्र प्रथमसमये सङ्घातं द्वितीयसमये तु सातपरिशाटोभयं कृत्वा घियते तदा तस्यैकसामयिकः वैक्रियस्य सहातपरिशाट इति, उत्कृष्टस्त्रयस्त्रिंशत् 'सागरनामानि' सागरोपमाणि समयोनानि, तानि चानुत्तरेश्वप्रतिष्ठाने वा सङ्घातसमयहीनान्यवसातव्यानि, उक्तं च-"उभयं जहन्न समओ सो पुण दुसमयविउबिअमयस्स । परमयराइं संघातसमयहीणाई तेत्तीसं ॥१॥” इदानीं वैक्रियमेवाधिकृत्य सङ्घाताद्यन्तरमभिधित्सुराह| सबग्गहोभयाणं साडस्प्त य अतरं विउधस्स । समयो अन्तमुहुत्तं उक्कोसं रुक्खकालीअं ॥१६९॥ (भा.)
वैक्रियस्य 'सर्वग्रहोभययो' सङ्घातसंघातपरिशाटयोः शाटस्य च जघन्यमन्तरं-विरहकालो यथाक्रमं समयं अन्तमुहर्त च, किमुक्तं भवति !-सङ्घातस्य सङ्घातपरिशाटस्य च समयः, शाटस्यान्तर्मुहूर्त च, सङ्घातस्यान्तरमेवं-औदारिक-18 शरीरिणः समयमेकमुत्तरवैक्रियं कृत्वा मृतस्य द्वितीयसमये विग्रहेण-विग्रहतः तथा तृतीयसमये देवलोके समुत्पद्य वैक्रियसङ्घातं कुर्वतो वेदितव्यं, अत्र हि प्राक्तनवैक्रियसर्वसंघातस्य अग्रेतनोत्तरवैक्रियसवातस्य च विग्रहसमयोऽन्तरमिति,
अथवा औदारिकशरीरिणः समयद्वयमुत्तरवैक्रियं कृत्वा तृतीयसमये मृतस्य निर्विग्रहेण देवलोके समुत्पन्नस्य तस्मिन्नेव च है तृतीये समये वैक्रियसङ्घातं कुर्वतो ज्ञातव्यं, अत्र ह्येकः समयः सङ्घातपरिशाटयोरन्तरमिति, उक्तं च-"संघायंतरसमओ
समयविउवियमयस्स तइयंमि । सो शिवि संघातयतो तइए व मयस्स तइयंमि ॥१॥" सङ्घातपरिशाटोभयस्य जघ
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312