Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्री आव ० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥ ५६२ ॥
Jain Education Intern
ष्ठाने वा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपि समयद्वयं विग्रहेण गमयित्वा तृतीयसमये औदारिकस्य शरीरस्य सङ्घातमा दाय तदनन्तरमुभयमारभते, तत्र तावद् द्वौ विग्रहसमयावेकश्च सङ्घातसमयो देवादिभवसम्बधीनि त्रयस्त्रिंशत् सागरोपमाणीति यथोक्तप्रमाणमुत्कृष्टमुभयान्तरमिति, उक्तं च- " उभयंतरं जहन्नं समओ निविग्गहेण संघाते । परमं सतिसमयाई तेत्तीस उयहिनामाई ॥ १ ॥ अणुभविडं देवादिसु तेत्तीसमिहागयस्स तइयंमि । समए संघातयतो नेयाई समयकुसले हिं ॥ २ ॥ उक्ता औदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा - | देउवियसंघाओ जहन्न समओ उ दुसमयुक्कोसो। साडो पुण समयं चिअ विउबणाए विणिद्दिट्ठो ॥ १६७॥ (भा.) वैकस्य संघातः - सर्वसङ्घातकालो 'जघन्यः सर्वस्तोक एकसमय एव, तुशब्दस्यैवेकारार्थत्वेनावधार्यमाणत्वात्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहणेऽव सातव्यः उक्तं च"वेडवियसंघातो, समओ सो पुण विठवणादीए । ओरालियाणमहवा, देवाईणादिग्रहणंमि ॥ १ ॥” तथा द्विसमयोद्विसमयमान उत्कृष्टो, वैक्रियसङ्घात इति वर्त्तते, कालतश्चेति गम्यते, स पुनर्यदा औदारिकशरीरी वैक्रियलब्धिमान् विकुर्वणारम्भसमय एव वैक्रियसङ्घातं समयेन कृत्वा स्वायुःक्षयात् मृतो द्वितीयसमये विग्रहाभावेन ऋजुश्रेण्या सुरेषूत्पद्यमानः | वैक्रियं सङ्घातयति तदाऽवसातव्यः, आह च - "उकोसा समयदुगं जो समयविङबिडं मओ विइए । समये सुरेसु वच्चइ निविग्गहतो वयं तस्स ॥ १ ॥” शादः पुनर्जघन्यत उत्कर्षतश्च समयमेव कालतो 'विकुर्वणायां' वैक्रिय शरीरविषयो निर्दिष्टस्वीर्यकरगणघरैः ॥ अधुना सङ्घातपरिक्षाटकालमानममिघित्सुराह
For Private & Personal Use Only
संघातादिकरणानि
॥ ५६२ ॥
w.jainelibrary.org

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312