SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्री आव ० मलयगि० वृत्तौ सूत्रस्पर्शिका ॥ ५६२ ॥ Jain Education Intern ष्ठाने वा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपि समयद्वयं विग्रहेण गमयित्वा तृतीयसमये औदारिकस्य शरीरस्य सङ्घातमा दाय तदनन्तरमुभयमारभते, तत्र तावद् द्वौ विग्रहसमयावेकश्च सङ्घातसमयो देवादिभवसम्बधीनि त्रयस्त्रिंशत् सागरोपमाणीति यथोक्तप्रमाणमुत्कृष्टमुभयान्तरमिति, उक्तं च- " उभयंतरं जहन्नं समओ निविग्गहेण संघाते । परमं सतिसमयाई तेत्तीस उयहिनामाई ॥ १ ॥ अणुभविडं देवादिसु तेत्तीसमिहागयस्स तइयंमि । समए संघातयतो नेयाई समयकुसले हिं ॥ २ ॥ उक्ता औदारिकमधिकृत्य सर्वसङ्घातादिवक्तव्यता, साम्प्रतं वैक्रियमधिकृत्योच्यते, तत्रेयं गाथा - | देउवियसंघाओ जहन्न समओ उ दुसमयुक्कोसो। साडो पुण समयं चिअ विउबणाए विणिद्दिट्ठो ॥ १६७॥ (भा.) वैकस्य संघातः - सर्वसङ्घातकालो 'जघन्यः सर्वस्तोक एकसमय एव, तुशब्दस्यैवेकारार्थत्वेनावधार्यमाणत्वात्, अयं चौदारिकशरीरिणां वैक्रियलब्धिमतां विकुर्वणारम्भे देवनारकाणां च तत्प्रथमतया शरीरग्रहणेऽव सातव्यः उक्तं च"वेडवियसंघातो, समओ सो पुण विठवणादीए । ओरालियाणमहवा, देवाईणादिग्रहणंमि ॥ १ ॥” तथा द्विसमयोद्विसमयमान उत्कृष्टो, वैक्रियसङ्घात इति वर्त्तते, कालतश्चेति गम्यते, स पुनर्यदा औदारिकशरीरी वैक्रियलब्धिमान् विकुर्वणारम्भसमय एव वैक्रियसङ्घातं समयेन कृत्वा स्वायुःक्षयात् मृतो द्वितीयसमये विग्रहाभावेन ऋजुश्रेण्या सुरेषूत्पद्यमानः | वैक्रियं सङ्घातयति तदाऽवसातव्यः, आह च - "उकोसा समयदुगं जो समयविङबिडं मओ विइए । समये सुरेसु वच्चइ निविग्गहतो वयं तस्स ॥ १ ॥” शादः पुनर्जघन्यत उत्कर्षतश्च समयमेव कालतो 'विकुर्वणायां' वैक्रिय शरीरविषयो निर्दिष्टस्वीर्यकरगणघरैः ॥ अधुना सङ्घातपरिक्षाटकालमानममिघित्सुराह For Private & Personal Use Only संघातादिकरणानि ॥ ५६२ ॥ w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy