Book Title: Avashyakasutram Part_3
Author(s): Bhadrabahuswami, Malaygiri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 228
________________ संघातादि करणानि श्रीआव० स विन्नओ ॥२॥" कथं पुनः सर्वपरिशाटस्य सर्वपरिशाटस्यान्तरपरिमाणं जघन्य परिपूर्ण क्षुलकभवग्रहणं , उच्यतेमलयगि. इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वपरिशादं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यक्षुल्लकभवग्रहणायुष्कवृत्तौ सूत्र-1 मनुपाल्य पर्यन्ते सर्वपरिशाटं करोति ततः परिपूर्ण क्षुल्लकभवग्रहणमन्तरं भवति, इहानन्तरातीतभवचरमसमये सर्वपरिस्पशिका शाटविवक्षा व्यवहारनयमतापेक्षया, क्षुल्लकभवग्रहणमनुपाल्य पर्यन्ते परभवप्रथमसमये सर्वपरिशाटो निश्चयनयमतापेक्षया, द्र ततो न कश्चिद्दोषः, अन्यथा क्षुल्लकभवग्रहणप्रथमसमयस्य पूर्वभवशाटेनावरुद्धत्वात् ममयहीनं क्षुल्लकभवग्रहणं जघन्यं परि॥५६१॥ शाटान्तरं स्यात् , तथा सर्वबन्धस्य सर्वसङ्घातरूप उकृत्ष्टोऽन्तरकालः पूर्वकोटी तथा समयः, तथा उदषिश्च-सागरोपमाणिच त्रयस्त्रिंशत् , तथाहि-कश्चित् पूर्वभवादविग्रहेण मनुष्यभवे समागत्य प्रथमसमये सङ्घातं कृत्वा पूर्वकोटिप्रमाणायुष्कं परिपाल्यानुत्तरसुरेषूत्पन्नः, तत्र त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टमायुष्कमनुभूय ततश्युत्वा समययं विग्रहे विधाय तृतीये समये औदारिकशरीरस्य सङ्घातं करोति, इह विग्रहप्रसक्तसमयद्वयमध्यादेकः प्राक्तनपूर्वकोव्यां प्रक्षिप्यते, तत्र त्रयखिंशसागरोपमाणि समयाधिकपूर्वकोव्यधिकान्युत्कृष्टमौदारिकशरीरसङ्घातान्तरं लभ्यते इति, तथा चोक्तम्-“उक्कोसं तेत्तीसं समयाहिय पुषकोडिसहियाई । सो सागरोवमाई अविग्गहेणेव संघायं ॥१॥ काऊण पुषकोडिं धरि सुरजेठमाउयं तत्तो। भोत्तण इहं तइए समये संघातयंतस्स ॥२॥" सर्वपरिशाटस्य उत्कृष्टोऽन्तरकाल एष एव समयहीनः,किमुक्तं भवति !-परि पूर्णानि त्रयस्त्रिंशसागरोपमाणि सम्पूर्णा च पूर्वकोटी, तथाहि-कश्चित् संयतमनुष्यः स्वभवचरमसमये औदारिकपूर्वपरिदशाट कृत्वाऽनुत्तरेषु त्रयविंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसहातं कृत्वा पूर्वकोट्यन्ते परभवप्रथमसमये -NCREASEACK ॥५६॥ Jain Education International For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312