SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ संघातादि करणानि श्रीआव० स विन्नओ ॥२॥" कथं पुनः सर्वपरिशाटस्य सर्वपरिशाटस्यान्तरपरिमाणं जघन्य परिपूर्ण क्षुलकभवग्रहणं , उच्यतेमलयगि. इहानन्तरातीतभवचरमसमये कश्चिदौदारिकशरीरी सर्वपरिशादं कृत्वा वनस्पतिष्वागत्य सर्वजघन्यक्षुल्लकभवग्रहणायुष्कवृत्तौ सूत्र-1 मनुपाल्य पर्यन्ते सर्वपरिशाटं करोति ततः परिपूर्ण क्षुल्लकभवग्रहणमन्तरं भवति, इहानन्तरातीतभवचरमसमये सर्वपरिस्पशिका शाटविवक्षा व्यवहारनयमतापेक्षया, क्षुल्लकभवग्रहणमनुपाल्य पर्यन्ते परभवप्रथमसमये सर्वपरिशाटो निश्चयनयमतापेक्षया, द्र ततो न कश्चिद्दोषः, अन्यथा क्षुल्लकभवग्रहणप्रथमसमयस्य पूर्वभवशाटेनावरुद्धत्वात् ममयहीनं क्षुल्लकभवग्रहणं जघन्यं परि॥५६१॥ शाटान्तरं स्यात् , तथा सर्वबन्धस्य सर्वसङ्घातरूप उकृत्ष्टोऽन्तरकालः पूर्वकोटी तथा समयः, तथा उदषिश्च-सागरोपमाणिच त्रयस्त्रिंशत् , तथाहि-कश्चित् पूर्वभवादविग्रहेण मनुष्यभवे समागत्य प्रथमसमये सङ्घातं कृत्वा पूर्वकोटिप्रमाणायुष्कं परिपाल्यानुत्तरसुरेषूत्पन्नः, तत्र त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टमायुष्कमनुभूय ततश्युत्वा समययं विग्रहे विधाय तृतीये समये औदारिकशरीरस्य सङ्घातं करोति, इह विग्रहप्रसक्तसमयद्वयमध्यादेकः प्राक्तनपूर्वकोव्यां प्रक्षिप्यते, तत्र त्रयखिंशसागरोपमाणि समयाधिकपूर्वकोव्यधिकान्युत्कृष्टमौदारिकशरीरसङ्घातान्तरं लभ्यते इति, तथा चोक्तम्-“उक्कोसं तेत्तीसं समयाहिय पुषकोडिसहियाई । सो सागरोवमाई अविग्गहेणेव संघायं ॥१॥ काऊण पुषकोडिं धरि सुरजेठमाउयं तत्तो। भोत्तण इहं तइए समये संघातयंतस्स ॥२॥" सर्वपरिशाटस्य उत्कृष्टोऽन्तरकाल एष एव समयहीनः,किमुक्तं भवति !-परि पूर्णानि त्रयस्त्रिंशसागरोपमाणि सम्पूर्णा च पूर्वकोटी, तथाहि-कश्चित् संयतमनुष्यः स्वभवचरमसमये औदारिकपूर्वपरिदशाट कृत्वाऽनुत्तरेषु त्रयविंशत्सागरोपमाण्यतिवाह्य पुनर्मनुष्येष्वौदारिकसर्वसहातं कृत्वा पूर्वकोट्यन्ते परभवप्रथमसमये -NCREASEACK ॥५६॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy