________________
श्रीआवश्यकमल
यगिरीय
वृत्तौ नमस्कारे
॥ ५१६ ॥
Jain Education Interad
रेव प्रयोजनं यस्याः इति, सत्यमेतत्, किन्तु स खल्वन्तरंगत्वात् सर्ववुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्म्माभ्यासादिकमपेक्षते, तत उक्तम् - उत्पत्तिरेवेत्यादि, विनयो गुरुशुश्रूषा स कारणमस्या वैनयिकी २ अनाचार्यकं कर्म साचार्यकं शिल्पं, यदिवा कादाचित्कं कर्म्म नित्यमभ्यस्यमानं कर्म्म शिल्पं, कर्मणो जाता कर्मजा ३ तथा परि-समन्तानमनं - यथावस्थितवस्त्वनुसारितया गमनं परिणामः, सुदीर्घकाल पूर्वापरार्थावलोकनादिजन्य आत्मधर्मविशेष इत्यर्थः, स कारणमस्याः पारिणामिकी, बुद्ध्यतेऽनयेति बुद्धिः चतुष्यकारा उक्ता, तीर्थकरगणधरैः किमिति ?, यस्मात्केवलिनाऽपि | पञ्चमी बुद्धिर्नोपलभ्यते, असत्त्वात् ॥ साम्प्रतमौत्पत्तिक्या लक्षणमाह
पुवमदिट्ठमस्सुअमवेइअ तक्खण विसुद्ध गहिअत्था । अवाहयफलजोगा बुद्धी उप्पत्तिआ नाम ॥ ९३९ ॥ पूर्व - बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतोऽविदितो - मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्ध गृहीतो-यधावस्थितो गृहीतोऽवधारितोऽर्थो यस्याः सा तथा, इह ऐकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यवे, फलं - प्रयोजनं, अव्याहतं च तत् फलं च अव्याहतफलं तेन योगो यस्याः सा अव्याहतफलयोगा बुद्धिरौत्पत्तिकी नाम ॥ संप्रति विनेयजनानुग्रहाय अस्था एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयति
भरहसिल १ पणिय २ रुक्खे ३ खुड्ग ४ पड ५ सरड ६ काय ७ ऊच्चारे ८ ।
गय ९ घयण १० गोल ११ मे १२ खुड्डग १३ मग्गित्थि १४ प १५ पुत्ते १६ ॥ ९४० ॥ भरहसिल १ मिंट २ कुकुड ३ तिल ४ वालुअ ५ हत्थि ६ अगड ७ वणसंडे ८ ।
For Private & Personal Use Only
योगार्थसिद्धाः
॥ ५१६ ॥
www.jainelibrary.org