Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक
जह कायमणनिरोहो, झाणं वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं, न होइ को वा विसेसुत्थ । । ।१४७५ ।। निर्मुक्तिः यथा कायमनो निरोधो ध्यानम्, एवं वाचो निरोधो न युज्यते । तस्याः कदाचिन्निरोधाभावेप्यप्रवृत्तेः तस्माद्वाग्ध्यानं न भवति । को वा श्रीतिलकाचार्य- * विशेषोऽत्र येनैवमपि स्थिते वाग्ध्यानमुच्यते । ।१४७५ ।। गुरुराह
लघुवृत्तिः
मा मे चलउत्ति तणू, जह तं झाणं निरेइणो होइ । अजयाभासविवज्जिस्स, वाइगं झाणमेवं तु । । १४७६ ।। स्पष्टा । नवरं 'निरेजिनो' निःक[ष्क]म्पस्य । 'अयतभाषाविवर्जिनो' दुष्टवाक् परिहर्तुः । ।१४७६ ।। स्वरूपतो वाचिकध्यानमाह एवंविहा गिरा मे, वत्तव्वा एरिसा न वत्तव्वा । इय वेयालियवक्वस्स, भासउ वाइयं झाणं ।।१४७७।। स्पष्टा । नवरं 'इयत्ति' इति विचारितवाक्यस्य भाषमाणस्य । एवं भेदेन त्रिविधमपि ध्यानमुक्तम् ।।१४७७ ।। अथैकत्रैव त्रिविधमप्याहमैंणसा वावास्तिो, कायं वायं च तप्परीणामो । भंगिअसुयं गुणंतो, वट्टइ तिविहंमि झाणंमि । । १४७८ ।। मनसोपयुक्तः सन् कायं वाचं च व्यापारयन् 'तत्परीणामः ' शुद्धयोगत्रयपरिणामः । शेषं स्पष्टम् ।।१४७८ ।। गतं प्रासङ्गिकम् । सम्प्रत्युत्सृतोत्सृतभेदो नवधा यः कायः पूर्वमुक्तस्तद्वयाख्यामा
● एवंविधा गीर्मे वक्तव्या ईदृशा न वक्तव्या इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् । * मनसा अन्तःकरणेनोपयुक्तः सन् कार्य वाचं च व्यापारयन्, 'तत्परिणामः' विवक्षितशुभाशयः भङ्गिकश्रुतं दृष्टिवादान्तर्गतमन्यद्वा गुणयन् मुखेनाङ्कं भणन् करेणाक्षांश्चालयन् मनस्तत्र प्रवर्तयन् त्रिविधेऽपि घ्याने मनोवाक्कायलक्षणे वर्त्तते ।
१००९
-
*******
-
आ.नि. कायोत्सर्गा
ध्ययनम् भेदपरिमाणम्(५) कायोत्सर्गे
ध्यानम् ।
गाथा - १४७५१४७८
१००९ [५०५]

Page Navigation
1 ... 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626