Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 587
________________ ****** आवश्यक उपभोगोऽन्नपानादेः, परिभोगो वस्त्राभरणाङ्गनादेः । इह श्रावकेणोत्सर्गतो निरवद्यभोजिना निरवद्यकर्मणा च भाव्यमतस्तदपेक्षयाऽतीचाराः । आ.नि. निर्बुक्ति: प्रत्याख्याना'सचित्तं' दाडिमादि, 'सचित्तप्रतिबद्धं' पक्वाम्रादि, 'अपक्वौषधिः' अचालितकणिक्वादिः, दुःप[ष्प ] क्वौषधिः पृथुकादि, तुच्छौषधिः श्रीतिलकाचार्य- ॐ सुकुमारमुद्रफलिकादिः । तद्भक्षणतो एषां नियमितानां नियमितातिरिक्तानां वाऽनाभोगादिना भोगेऽतिचारता, तुच्छौषधिभक्षणे देव लघुवृत्तिः तुष्टिरैहिकश्चापायः । यथैकः क्षेत्ररक्षाकृद्भक्षयन्मुद्गशिम्बिकाः । कथञ्चिद्भूभुजा तत्रेयुषा दृष्टोऽथ चिन्तितम् ॥१॥ मुद्रफल्योऽमुनाऽऽद्यन्त, कियत्य इति कौतुकात् । विपाट्यैक्षिष्ट तत्कुक्षिं, फेनमेव व्यलोकयत् ॥ २ ॥ १०७२ अथ कर्मतः । 'अङ्गारकर्म' अङ्गारविक्रयादि । १ । 'वनकर्म' छिन्नाछिन्नवनपत्रादिविक्रयः । २ । 'साडित्ति' शकटवाहनम् । 'भाडित्ति' शकटादीनां भाटकेनार्पणम् ।४ । फोडित्ति सरः कूपादिखननम् 1५। दन्त । ६ । विष ॥७। रस I८ । लाक्षा ।९। केश | १० | वाणिज्यानि । केशशब्देन द्विपदचतुःप[ष्प ] दानि गृह्यन्ते । यन्त्रपीडनकर्म तिलादीनाम् । ११ । निर्लाञ्छनकर्म गवादेर्वृषणछेदनम् ।१२ । दवदानं प्रतीतम् ॥ १३ ॥ १. 'नियमितारिरक्तानां' ख 'नियमातिरक्तानां' ल, 'नियमितातिरक्तानां' प प । उपभुज्यते इति उपभोगः उपशब्दः सकृदर्थे सकृद्धोगः, अथवा अन्तर्भोगः उपभोग:, अत्र उपशब्दोऽन्तर्वचने । उभयथा उपभोगः आहारादेः ग्राह्यः । परिभुज्यते परिशब्दोऽत्र आवृत्ती पुनः पुनर्भागः वस्त्रादेः परिभोगः । * 'दन्तवाणिज्यं' पूर्वमेव पुलिन्द्रेभ्यो मूल्यं ददाति दन्तान् दद्यातेति पश्चात् पुलिन्द्रा हस्तिनो घातयन्ति । एवं धीवराणां शङ्खमूल्यं ददाति । लाक्षावाणिज्येऽपि एत एव दोषास्तत्र कृमयो भवन्ति । 'रसवाणिज्यं कोलालत्वं सुरादि तत्र पाने बहवो दोषाः ध्ययनम् भावप्रत्याख्यानम् ******** उपभोगपरिभोगव्रतेऽतिचाराः । गाथा - १५६१ १०७२ मारणाक्रोशवद्यादयस्तस्मान्न कल्पते । 'विषवाणिज्यं' विषविक्रयः न कल्पते, तेन बहूनां जीवानां विराधना । केशवाणिज्यं दासीगृहीत्वाऽन्यत्र विक्रीणाति । अत्रापि परवशत्वादयो ऽनेके दोषाः ।। [५६८)

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626