Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- * अहिगमेणत्ति गुरूपदेशाज्जीवादितत्त्वाधिगमे[न] प्राप्यते । 'अभिग्रहा:' देवार्चनवन्दनादयः । 'प्रतिमादयो' दर्शनव्रतसामायिकाद्या: आ.नि. नियुक्तिः * विशेषेण करणयोग्याः । 'मारणान्तिकी' मरणान्तभवा 'संलेखना' तपोविशेषैः शरीरकषायादीनां कृशीकरणरूपा तस्या 'जोषणा' सेवना,* प्रत्याख्यानाश्रीतिलकाचार्य-* 'आराधना' निरतिचारतया निर्वाहणा । अतिचाराश्चामी इहलोकाशंसा-प्रयोगः इतस्तपःप्रभावान्मानुषोऽहं भूयासम् ।१। परलोकाशंसाप्रयोगो * ध्ययनम् लपवन देवोऽहं भूयासम् ।। जीविताशंसाप्रयोगः कृतानशनं सुपूज्यत्वाञ्चिरं जीव्यासम् ।३। मरणाशंसाप्रयोगः स एवाऽपूज्यत्वात् क्षिप्रं भावप्रत्याख्यानम्
* मृषीयेत्याशास्ते ।४। कामभोगाशंसाप्रयोग: कामौ शब्दरूपे, भोगाः गन्धरसस्पर्शाः, ते मे भूयासुस्तत्कारणं वा राज्यं मे भूयादित्यादि ।* उक्तं श्रावकधर्मप्रत्याख्यानम् ।।१५६१।। उत्तरगुणप्रत्याख्यानमाह -
उत्तरगुण१०८० ___ पञ्चक्खाणं उत्तर-गुणेसुं खमणाइयं अणेगविहं । तेण य इहयं पगयं, तंपि य इणमो दसविहं तु ।।१५६२।।
प्रत्याख्यानम् ।
गाथा-१५६२'क्षपणादिकं' मासोपवासादि 'अनेकविधं' चतुर्थषष्ठाऽष्टमादिरूपं तेनेह 'प्रकृतं' तेनाधिकारः । तदप्येतन्मूलभेदापेक्षया दशविधम् *
१५६४ ॥१५६२।। तदाह - अणागयमइक्वंतं, कोडीसहियं नियंटियं चेव । सागारमणागारं, परिमाणकडं निरवसेसं ।।१५६३ ।।
१०८० संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं । सयमेवणुपालणिज्जु, दाणुवएसे जह समाही ।।१५६४।।
[५७६] १. 'तद्यथा' ल । .सम्यगनुपालनीयाः ।
EXX

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626