Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- निर्यक्तिः श्रीनिवास लघुवृत्तिः
१०९७
स्यात् । शेषेषु ग्रन्थिसहितादिषु चत्वार एव चरमोक्ताः । निर्विकृतावष्टौ नव वाकाराः । तत्र मनसो विकृतिहेतुत्वाद् विकृतयः । ताश्च दश । आ.नि. क्षीर १ दधि २ नवनीतं ३ घृतं ४ तैलं ५ गुडो ६ मधु ७ मद्यं ८ मांसं ९ अवगाहिमं १० । अवगाहेन स्नेहबोलनेन निर्वृत्तम्, पाकादिम * प्रत्याख्याना इतीमः पक्वान्नमिति रूढम् । तत्र पञ्च क्षीराणि - गोमहिष्यजोष्ट्रयेलकानाम् । दधिनवनीतघृतादि तु चतुर्धा - उष्ट्रीणां तदभावात् । तैलानि
ध्ययनम् *चत्वारि-तिलातसीलट्टासर्षपाणाम् । शेषतैलानि तु न विकृतयः । गुडो द्विधा-पिण्डो द्रवश्च । मधु त्रिधा-माक्षिकं कौन्तिकं भ्रामरं च । मद्यं भावप्रत्याख्यानम् * द्विधा-काष्ठजं पिष्टजं च । मांसं त्रिधा - जलस्थलखेचरजन्तूनाम्, चर्मरुधिरमांसभेदाद्वा । अवगाहिमं स्नेहपूर्णतापिकायामन्यस्नेहाक्षेपे सूत्रव्याख्या * यावञ्चलाचलं खाद्यकादि त्रि: पच्यते तावद्विकृतिः, ततः परं पक्वान्नानि योगवाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन * आकारार्थः। तापिका पूर्यते तदा द्वितीयमपि कल्पत इति वृद्धसामाचारी । एतासु दशसु विकृतिषु मद्यमांसमधुनवनीताख्याश्चतस्रोऽभक्ष्याः । शेषाः षड् गाथा-१६०० भक्ष्याः । तत्र भक्ष्यास्वेकादिविकृतिप्रत्याख्यानं षड्विकृतिप्रत्याख्यानं च निर्विकृतिसंज्ञम् । तत्पाठश्च 'निव्वगईयं पञ्चक्खाईत्यादि । आद्यावन्त्यौ चाकारी प्राग्वत् । 'लेवालेवेणं ति भाजनादेः प्रत्याख्यातविकृत्यादिना लेप: तस्यैव हस्तादिना संलेखनादलेपः, लेपश्चालेपश्च * लेपालेपं ततोऽन्यत्र, भाजनादेविकृताद्यवयवयोगेऽपि न भङ्गः । 'गिहत्थसंसटेणं' गृहस्थेन स्वार्थं दुग्धेनोदनः संसृष्टः, तञ्च दुग्धं * तदुपरिचत्वार्यङ्गुलानि यावद् वर्तमानमविकृतिः, अधिकं तु विकृतिरेव । पोलिकायां अङ्गुलमात्रं स्त्यानीभूतघृतलेपो न विकृतिः, तदूर्ध्वं तु *
१०९७ * विकृतिः । 'उक्खित्तविवेगेणं' उत्क्षिप्तविवेकः, उद्धर्तुं शक्येषु प्रत्याख्यातविकृत्यादिषु, न तु द्रवरूपेषु ।।१६००।। कानि तानीत्याह -* . .'पाकादिम' इति सूत्रात् 'तेन निवृत्त' इत्यर्थे 'इम' प्रत्ययः, अवगाहेन निर्वृत्तं अवगाहिमम् । हैमव्याकरणे भावादिमः (६-४-२१) सूत्रम् ।
[५९३]
靠靠靠靠靠靠靠靠靠
***

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626