Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 623
________________ आ.नि. प्रशस्तिः आवश्यक-* ।। श्रीः ।। तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नतिश्चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतद्युतिः । नियुक्तिः साहित्यागमतर्कलक्षणमहाविद्याऽऽपगासागरः, श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ।१। श्रीतिलकाचार्य- तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दध्यौ नृपः श्रीजयसिंहदेवः ।२। लघुवृत्तिः तत्पट्टोदयशैलशृङ्गमभजत्तेजस्विचूडामणिः, श्रीचक्रेश्वरसूरिरित्यभिधया कोऽप्यत्र भानुर्नवः । संप्राप्ताभ्युदयः सदेव तमसा नो जातु-* चिच्छायितः, नैवोच्चण्डरुचिः कदाचिदपि न प्राप्तोपरागस्ततः ।३। विललास स्वैरं तत्पट्टप्रासादचन्द्रशालायां श्रीमान् शिवप्रभगुरुः संयमकमलाकृतासक्तिः ।४।। ११०८ श्रीशिवप्रभुसूरीणां तेषां शिष्योऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ।५। एतां वृत्तिं लघुमविषा सोहमावश्यकीयां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षीत् । तद्यत्किञ्चिद्रभसवशतो दृष्टमस्यामशुद्धं तत्संशोध्यं * * मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ।६। वृत्तिं रचयता चैतां सुकृतं यन्मयार्जितम् । भवे भवेऽहं तेन स्यां श्रुताराधनतत्परः ।७। शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । संवत्सरे षण्णवतौ वृत्तिरेषा विनिर्ममे ।८। शिष्या नः शस्यचरित्राः सर्वशास्त्राब्धिपारगाः । अस्यां साहायकं चक्रुः श्रीपद्मप्रभसूरयः ।९। ११०८ [६०४]

Loading...

Page Navigation
1 ... 621 622 623 624 625 626