Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आ.नि.
आवश्यक- * प्रवर्तितव्यम् । मिथ्याज्ञानात् प्रवृत्तस्य फलविसंवादात् । उक्तं च - विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञाना-त्प्रवृत्तस्य । निर्यक्तिः * फलासंवाददर्शनात् ।। तथा सम्यक्क्रियावतोऽपि केवलज्ञानं विना मक्तेरभावात् । ज्ञानमेव प्रधानमिति । क्रियानयस्त्वाह । नायंमि
प्रत्याख्यानाश्रीतिलकाचार्य-* गिन्हियव्वे । एषेव गाथा । ज्ञाते ग्रहीतव्ये चार्थे यतितव्यमेव । क्रियैव कर्तव्या । सैव फलवती । न ज्ञानम्, यदुक्तं -
ध्यययनम् लघुवृत्तिः क्रियैव फलदा पुंसां न ज्ञानं फलदं मतं । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ।१। किञ्च । केवलज्ञानवतोऽपि *
नयाः । * शैलेशीक्रियां विना मोक्षानवाप्तेः । क्रियेव प्रधानभता ।।१६२१ ।। ज्ञानक्रियानयद्वयमतयुक्तीः श्रुत्वा किमत्र तत्त्वमिति संशयाने शिष्ये गुरुराह- वाहक ११०७
सव्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू ।।१६२२।। पूर्वार्धं स्पष्टम् । तत्सर्वनयविसुद्धं चरणगुणस्थितः साधुः यतो यथाख्यातचारित्रिण एव महोदयपदावाप्तिरिति ।।१६२२।। इति श्रीश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् । अत्र ग्रन्थं-६९८ । तत्समाप्तो समाप्तेयमावश्यकलघुवृत्तिः । सर्वसङ्ग्याग्रन्थाग्रं १२३२५ ।
११०७ [६०३]
***
*****

Page Navigation
1 ... 620 621 622 623 624 625 626