SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ आ.नि. आवश्यक- * प्रवर्तितव्यम् । मिथ्याज्ञानात् प्रवृत्तस्य फलविसंवादात् । उक्तं च - विज्ञप्तिः फलदा पुंसां न क्रिया फलदा मता । मिथ्याज्ञाना-त्प्रवृत्तस्य । निर्यक्तिः * फलासंवाददर्शनात् ।। तथा सम्यक्क्रियावतोऽपि केवलज्ञानं विना मक्तेरभावात् । ज्ञानमेव प्रधानमिति । क्रियानयस्त्वाह । नायंमि प्रत्याख्यानाश्रीतिलकाचार्य-* गिन्हियव्वे । एषेव गाथा । ज्ञाते ग्रहीतव्ये चार्थे यतितव्यमेव । क्रियैव कर्तव्या । सैव फलवती । न ज्ञानम्, यदुक्तं - ध्यययनम् लघुवृत्तिः क्रियैव फलदा पुंसां न ज्ञानं फलदं मतं । यतः स्त्रीभक्ष्यभोगज्ञो न ज्ञानात्सुखितो भवेत् ।१। किञ्च । केवलज्ञानवतोऽपि * नयाः । * शैलेशीक्रियां विना मोक्षानवाप्तेः । क्रियेव प्रधानभता ।।१६२१ ।। ज्ञानक्रियानयद्वयमतयुक्तीः श्रुत्वा किमत्र तत्त्वमिति संशयाने शिष्ये गुरुराह- वाहक ११०७ सव्वेसिपि नयाणं, बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू ।।१६२२।। पूर्वार्धं स्पष्टम् । तत्सर्वनयविसुद्धं चरणगुणस्थितः साधुः यतो यथाख्यातचारित्रिण एव महोदयपदावाप्तिरिति ।।१६२२।। इति श्रीश्रीतिलकाचार्यविरचितायामावश्यकलघुवृत्तौ प्रत्याख्यानाध्ययनं समाप्तम् । अत्र ग्रन्थं-६९८ । तत्समाप्तो समाप्तेयमावश्यकलघुवृत्तिः । सर्वसङ्ग्याग्रन्थाग्रं १२३२५ । ११०७ [६०३] *** *****
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy