SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्याना आवश्यकत्रिर्गीतिकायां गीतायां, स तस्यादात् त्रिलक्षिकाम् । दुर्जनः कोऽपि तस्याख्यद्भूपतेस्तमसद्व्ययम् ।२५ । आ.नि. नियुक्तिः तमाकार्य नृपोऽप्राक्षीद्वृत्तान्तं स्वं स शिष्टवान् । तुष्टो राजा ततः श्रेष्ठिपदे स्थापयति स्म तम् ।२६। ततः पुरे स मुख्योऽभूद्राजमान्यो महधिकः । प्रत्याख्यानमभूदेवमस्यामुत्रफलप्रदम् ।२७। श्रीतिलकाचार्य ध्यययनम् ततो गुरुसमायोगे, स्वस्य पूर्वभवे श्रुते । सद्बोधिं प्राप्य सद्धर्म, कृत्वा स स्वर्गमासदत् ।२८। प्रत्याख्यानलघुवृत्तिः प्रत्याख्यानप्रधानफलमाह - फलम् पञ्चक्खाणमिणं सेविऊण, भावेण जिणवरुद्दिटुं । पत्ता अणंतजीवा, सासयसुक्खं लहुं मुक्खं ।।१६२०।। परलोकफले ११०६ स्पष्टा ।।१६२०।। एतच्च फलं प्रागुक्तमपि शास्त्रान्ते मङ्गलार्थत्वादुक्तम् । उक्तोऽनुगमो व्याख्यालक्षणः । अथ नयाः । तत्रैके ज्ञाननयाः, दामन्नककथ गाथा-१६२०* एके च क्रियानयाः । ज्ञाननयमतमाह - १६२१ - नायंमि गिण्हियव्वे, अगिण्हियव्वंमि चेव अत्थंमि । जइयव्वमेव इय, जो उवएसो सो नओ नाम ।।१६२१।। * ज्ञाते ग्रहीतव्ये ऐहिके स्रक्चन्दनाङ्गनादौ । आमुष्मिके सम्यग्दर्शनादौ । अग्रहीतव्ये ऐहिके विषशस्त्रकण्टकादौ आमुष्मिके मिथ्यात्वादौ - ११०६ चकारादुपेक्षणीये ऐहिके तृणादौ । आमुष्मिके राज्यादौ । यतितव्यमेवेति य उपदेशः स नयो नाम । ततश्च सम्यग्ज्ञानादेव क्रियायां• गायत्ामदाकुलस्य । [६०२] m #EERS
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy