Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 625
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः आ.नि. प्रशस्तिः वर्तन्ते भुवि सूरयः सुविदितास्तेषां पदे सांप्रतम् । विक्रमसंवत्सरतो नेत्रकायाङ्कोडुपेषु वर्षेषु (१९५२)। भूपतिशेरमहम्मदख्यानेत्याख्यस्य शुभराज्ये १७ । तेन मुदा शुचिमासे विजयानन्दानूचानशिष्यस्य पठनकृते सूत्रमिदं समर्पितं कान्तिविजयस्य ।८। ॥ संशोधकप्रशस्तिः ॥ तत्कालीनकरग्रहग्रहविद्यावब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणे भेदे तपागच्छजे । सिद्धान्तैकरसेन येन गुरुणा सत्पट्टके घोषितम्, शुद्धं शास्त्रसमर्थितं निजमतं श्रीपिण्डवाडापुरे ।।१।। कालेनाकलिते करालविशिखैराचारपद्माकरे, तापानां प्रशमाय शान्तवपुषा प्रादुर्भवन् भूतले ।। प्रेमाणं प्रतिवर्षयन्विजयते प्रोज्जीवयन्सारस-माचाराङ्गविकासभासिततनुः स प्रेमसूरीश्वरः ।।२।। वर्षे वैक्रमतर्कवेदखकरे स्मृत्वा वचः सद्गुरोः, तत्पट्टाम्बरभास्वता विनयिना श्रीरामचन्द्रेण सः । सन्मार्ग परिदर्श्य शास्त्रसुमतं दूरीकृत: पट्टकः, सङ्घोऽयं विधिवद् विधातुममलं धर्म समर्थो यतः ।।३।। तत्कृपापात्रदर्शन-भूषणविजयो गुरुः । यस्य शिष्यो गणी दिव्य-कीर्तिविजयोऽस्ति प्रौढः ।।४।। तच्छिष्यगणिना पुण्य-कीर्तिविजयेनेदम् । सूत्रं सम्पादितं पार्श्व-प्रसादान्मुहर्याख्यस्य ।।५।। “靠靠靠靠靠靠靠靠靠靠靠靠靠靠紧紧紧紧蒙蒙景蒙蒙蒙蒙景 १११० १११० [६०६]

Loading...

Page Navigation
1 ... 623 624 625 626