Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- मूलगुणउत्तरगुणे, सव्वे देसे य तहय सुद्धीए । पञ्चक्खाणविहिनू, पञ्चक्खाया गुरू होइ ।।१६१३ ।।
आ.नि. नियुक्तिः स्पष्टा । नवरं सुद्धीए शुद्ध्या षट्विधया श्रद्धानादिरूपया पूर्वोक्तया ।।१६१३ ।। तथा -
प्रत्याख्यानाश्रीतिलकाचार्य- *
ध्यययनम् किइकम्माइविहिन्नू, उवओगपरो य असढभावो य । संविग्गथिरपइन्नो, पञ्चक्खाविंतओ होइ ।।१६१४ ।। लघुवृत्तिः
भावप्रत्याख्यानम् प्रत्याख्यापयिता शिष्यः ।।१६१४।। तथा -
प्रत्याख्याता। ___एवं पुण चउभंगो, जाणगइयरंमि गोणिनाएणं । सुद्धासुद्धा पढम-तिमा उ सेसेसु य विभासा ।।१६१५ ।।
गाथा-१६१३११०२ * इह प्रत्याख्यानार्थं जानन् जानत एव गुरोः सकाशे प्रत्याख्यानं करोतीति चतुर्भङ्गयां प्रथमो भङ्गः शुद्धः । द्वयोरप्यजानतोरन्त्योऽशुद्धः । * १६१५
* मध्यमयोर्विभाषा । गुरोर्जानतः शिष्यस्य चाऽजानतो द्वितीय इह तत्कालं शिष्यं सझेपतः प्रबोध्य गुरोः प्रत्याख्यानं कारयतोऽयमपि शुद्धः,* * अन्यथा त्वशुद्धः । गुरोरजानतः शिष्यस्य च जानतस्तृतीयः । अयमपि तथाविधगुरोरभावे गुरुभक्तया गुरोः पितृपितृव्यादिकं साक्षिणं कुर्वतः, * * शुद्धोऽन्यथा त्वशुद्धः, गोज्ञातेन । यथा लोके गवां स्वरूपं स्वामी गोपालश्च द्वावपि जानीतस्ततः स्वामी सुखं भृतिं ददाति गोपालश्च * गृह्णाति ।।१६१५ ।। प्रत्याख्यातव्यमुक्तमप्यध्ययनादी द्वाराशून्यार्थमाह -
११०२ [५९८]
「華華藥華藥華藥華藥華藥業藥藥藥業
स्थिरप्रतिज्ञः न भाषितमन्यथा करोति ।
***********

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626