Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 618
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः ११०३ दव्वे भावे य तहा, पचक्खायव्वयं भवे दुविहं । दव्वंमि य असणाई, अन्त्राणाई य भावंमि । । १६१६ । । स्पष्टा ।। १६१६ ।। कस्यां पर्षदि प्रत्याख्यानं कथनीयमित्याह सोडं उबडियाए, विणीयवखितवताए । एवंविहपरिसाए, पचक्खाणं कहेयव्यं । ।१६ १७ ।। श्रोतुं उपस्थिताया विनीतायाः, अव्याक्षिप्तायास्तदुपयुक्तायाः । शेषं स्पष्टम् ।।१६१७ ।। कथनविधिमाह - आणागिज्झो अत्थो, आणाए चेव होइ कहियव्वो । दिट्ठति य दिट्टंता, कहणविहि विराहणा इहरा । । १६१८ । । इतरथा आज्ञां विना दाष्टन्तिकदृष्टान्तरूपा कथनविधिविराधना ।। १६१८ ।। फलमाह ' पचक्खाणस्स फलं, इहपरलोए य होइ दुविहं तु । इहलोइ धम्मिलाइ, दामन्नगमाइ परलोए ।।१६१९ ।। स्पष्ट । धम्मिकथा । धम्मिलहिण्डेज्ञेया । कफविप्रुण्मलामर्शादयो वा लब्धयः प्रत्याख्यानस्यैहिकं फलम् । पारत्रिकफले दामन्नककथा । । १६१९ ।। सा चेयं अज्ञानादि भावप्रत्याख्यातव्यम् । * आज्ञा आगमस्तद्द्वाह्यः तद्विनिश्चेयोऽर्थोऽनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयेव आगमेनैवासौ कथयितव्यो न दृष्टान्तेन तथा दार्शन्तिकः दृष्टान्तेन परिच्छेद्योऽर्थः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिष्टान्तेन कथयितव्यः । - *********** ******* आ.नि. प्रत्याख्यानाध्यययनम् भावप्रत्याख्यानम् प्रत्याख्यान फलम्। परलोकफले दामन्नककथा । गाथा १६१६ १६१९ ११०३ [५९९]

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626