________________
आवश्यक
निर्युक्तिः श्रीतिलकाचार्य
लघुवृत्तिः
११०३
दव्वे भावे य तहा, पचक्खायव्वयं भवे दुविहं । दव्वंमि य असणाई, अन्त्राणाई य भावंमि । । १६१६ । । स्पष्टा ।। १६१६ ।। कस्यां पर्षदि प्रत्याख्यानं कथनीयमित्याह
सोडं उबडियाए, विणीयवखितवताए । एवंविहपरिसाए, पचक्खाणं कहेयव्यं । ।१६ १७ ।। श्रोतुं उपस्थिताया विनीतायाः, अव्याक्षिप्तायास्तदुपयुक्तायाः । शेषं स्पष्टम् ।।१६१७ ।। कथनविधिमाह -
आणागिज्झो अत्थो, आणाए चेव होइ कहियव्वो । दिट्ठति य दिट्टंता, कहणविहि विराहणा इहरा । । १६१८ । । इतरथा आज्ञां विना दाष्टन्तिकदृष्टान्तरूपा कथनविधिविराधना ।। १६१८ ।। फलमाह '
पचक्खाणस्स फलं, इहपरलोए य होइ दुविहं तु । इहलोइ धम्मिलाइ, दामन्नगमाइ परलोए ।।१६१९ ।। स्पष्ट । धम्मिकथा । धम्मिलहिण्डेज्ञेया । कफविप्रुण्मलामर्शादयो वा लब्धयः प्रत्याख्यानस्यैहिकं फलम् । पारत्रिकफले दामन्नककथा । । १६१९ ।। सा चेयं
अज्ञानादि भावप्रत्याख्यातव्यम् । * आज्ञा आगमस्तद्द्वाह्यः तद्विनिश्चेयोऽर्थोऽनागतातिक्रान्तप्रत्याख्यानादिः आज्ञयेव आगमेनैवासौ कथयितव्यो न दृष्टान्तेन तथा दार्शन्तिकः दृष्टान्तेन परिच्छेद्योऽर्थः प्राणातिपाताद्यनिवृत्तानामेते दोषा भवन्तीत्येवमादिष्टान्तेन कथयितव्यः ।
-
***********
*******
आ.नि. प्रत्याख्यानाध्यययनम् भावप्रत्याख्यानम्
प्रत्याख्यान
फलम्। परलोकफले
दामन्नककथा ।
गाथा १६१६
१६१९
११०३ [५९९]