SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः अस्ति राजपुरं नाम, नगरं नगरोत्तमम् । पराभूतेव यालक्ष्म्या, तिरोभूताऽमरावती ।। धर्मकर्मानभिज्ञोऽभूत्तत्रैक: कुलपुत्रकः । जिनदासः सुहत्तस्य, नीतस्तेनान्तिकं गुरोः ।२। तत्राधरीकृतद्राक्षां, व्याख्यामाकर्ण्य तस्य सः । मत्स्यमांसस्य नियम, गृह्णाति स्म सविस्मयः ।३। दुर्भिक्षे च तदा जाते, मीनमांसाशनो जनः । सोऽपि श्यालेश्च पल्या च, खेद्यमानो हृदं ययो ।४। ततो दिनत्रयं स त्रिर्गृहीत्वाप्यमुचत्तिमीन् । परं कथञ्चिदेकस्याऽत्रुटत्युच्छच्छटेकिका ।५। ततोऽनशनमादाय, मृत्वा राजगृहे पुरे । मणिकार वणिग्पुत्रो, जज्ञे दामनकाभिधः ।६। आदी प्राग्जन्मनि कृतात्प्राणिघातादिदुःकृष्कृितात् । उत्सनमष्टवर्षस्य, कुलं तस्याखिलं रुजा ।७।। सोऽथ सागरपोताख्यसार्थवाहगृहे स्थितः । साधुसङ्घाटकस्तत्र, गृहे भिक्षागतोऽभ्यधात् ।८। बृहल्लघोरयं बालो, भाव्येतद्गृहनायकः । जवन्यन्तरितोऽ श्रीषीत्, सार्थवाहस्तु तद्वचः ।। अथ घातयितुं छत्रं, श्वपचाय तमार्पयत् । रक्षितास्तेन यन्मीनाः, प्राग्भवे सुकृतात्ततः ।१०। न तेनाऽघाति पुच्छांशत्रोटान्मुक्त: क्षताङ्गुलिः । नश्यस्तस्यैव याति स्म, गोकुले स भयाकुलः ।११। गृहीतः पुत्र इत्येष, गोकुलाधिकृतेन सः । तत्रस्थो यौवनं प्राप, श्रेष्ठी तत्रान्यदाऽगमत् ।१२। •बृहत्साघुर्लयोः साधोरभ्यधात्, 'अब बालो'...। आ.नि. प्रत्याख्याना ध्यययनम् प्रत्याख्यान फलम् परलोकफले दामन्नककथा। गाथा-१६१९ ११०४ 準準準準 ME%%********* ११०४ [६००] #######
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy