Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक- खीरदहीवियडाणं, चत्तारि उ अंगुलाई संसटुं । फाणियतिल्लघयाणं, अंगुलमेगं तु संसटुं ।।१६०७।।
आ.नि. नियुक्तिः महुपुग्गलरसयाणं अद्धंगुलयं तु होइ संसटुं । गुलपुग्गलनवणीए, अद्दामलयं तु संसटुं ।।१६०८।।
स्यिाख्यानाश्रीतिलकाचार्य- स्पष्टे । नवरं गुडस्य पिण्डगुडस्य पुद्गला अवयवाः । ततश्च पिण्डगुडस्य नवनीतस्य च आर्द्रामलकप्रमाणं खण्डयुक्तं संसृष्टम् । एतञ्च
ध्ययनम्
भविप्रत्याख्यानम् लघुवृत्तिः * गृहस्थसंसृष्टं आचामाम्लवतोऽनाचीर्णम् । पडुञ्चमक्खिणंति च नात्र पठनीयम् । म्रक्षितमपि निर्विकृतिकस्यैव कल्पते, नाचामाम्लवतः । आह *
सूत्रव्याख्या * परः । एकासनैकस्थानकनिर्विकृत्याचामाम्लचतुर्थषष्ठाऽष्टमेषु पारिष्ठापनिकाकारः पठितः । तत्कीदृशस्य पारिष्ठापनिकं देयं ? गुरुराह -
* आकारार्थः। ____ आयंबिलमणायंबिल-चउत्थाई बालवुड्डसहुअसहू । अणहिंडयहिंडयए, पाहुणगनिमंतणावलिया ।।१६०९।। ११००
* गथिा-१६०७एक आचामाम्लवान्, अनाचामाम्लवन्तोऽन्ये । तत्र पारिष्ठापनिकं आचामाम्लवतो न देयं चतुर्थभक्तिकस्य देयम् । तस्यापि बालवृद्धसहाऽसहाऽहिण्डकहिण्डकवास्तव्यप्राघुर्णकानामावलिकाक्रमेण निमन्त्रणा कार्या । उत्तरोत्तराभावे पश्चिमानुपूर्व्या देयमित्यर्थः । एवमेकासनादि-* कादिभ्योऽप्यावलिका क्रमो ज्ञेयः । पारिष्ठापनिकप्राचुर्ये सर्वेषां देयम् । दशमभक्तिकादीनां च न देयम् । तेषामुत्कृष्टत्वात् । तञ्च किं स्वरूपं * देयमित्याह -
११०० चतुर्थभक्ताय देयं - स द्विविधः बालो बजा । बालाय दातव्यम् । बालो द्विविधः सहिष्णुरसहिष्णुक्ष, असहिष्णवे दातव्यम् । असहिष्णुर्विविधः - हिण्डमानोऽहिण्डमानक्ष हिण्डमानाय दातव्यम् । हिण्डमानो द्विविधः - वास्तव्यः प्रापूर्णकक्ष । प्राघूर्णकाय दातव्यम् । एवं चतुर्थभक्तो बालोऽसहो हिण्डमानः प्रापूर्णकः पारिष्ठापनीयं भोज्यते । तदभावे ५९६] वास्तव्यः । तदभावे अहिण्डमानः प्राघूर्णकः । तदभावे अहिण्डमानो वास्तव्यः इत्यादि ।
१६०९

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626