Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
Pattी
आवश्यक- * रसयोर्गुणो निर्जरारूपो मध्यमः । छलना कश्चिदाचामाम्लं प्रत्याख्याय विकृति क्तुमुपविष्टः आचार्यरुक्तः कथं प्रत्याख्याताऽऽचामाम्लो आ.नि. निर्यक्तिः * विकृती भोक्ष्यसे । स ऊचे यथा प्राणातिपातं प्रत्याख्याय प्राणातिपातो न क्रियते । एवं आचामाम्लं प्रत्याख्याय आचामाम्लमपि न प्रत्याख्यानाप्रीतिकाचार्य-क्रियते । परिहारस्तु आचामाम्लप्रायोग्यादन्यत्प्रत्याख्यातीत्यर्थः । तन्निरर्थिका छलना । पञ्चैव कुडङ्गा वनविशेषाः ।।१६०३।। तद्यथा -* ध्ययनम् लघुवृत्तिः क लोए वेए समए, अन्नाणे खलु तहेव गेलने । एए पंच कुडंगा, नायव्वा अंबिलंमि भवे ।।१६०४।।
भावप्रत्याख्यानम् ___एकनाचामाम्लं प्रत्याख्यातं सङ्घडिकायां पक्वान्नादयो लब्धा । गुरूणां दर्शिताः । गुरुभिरुचे तवाचामाम्लम्, स स्माह मया लौकिकशास्त्रेषु सूत्र
बहुष्वपि नाचामाम्लशब्दः श्रुतः । इत्येकः कुडङ्गः । 'वेदेषु' चतुर्षु साङ्गोपाङ्गेषु न श्रुत इति द्वितीयः । 'समये' शाक्यादीनां न श्रुतः कुतो १०९९
गाथा-१६०४* युष्माकमागमे समागत इति तृतीयः । 'अज्ञाने' न जानामि कीदृशमप्याचामाम्लम्, घृतदध्यादिभिरार्दीकृत्यानं भुज्यते इत्येव वेद्मि इति
१६०६ * चतुर्थः । 'ग्लान' कुडङ्गः पञ्चमः शक्तोऽपि ग्लानोऽहं न शक्नोम्याचामाम्लं कर्तुम्, शूलं मे उत्तिष्ठते इति । तत्राचामाम्लेऽष्टावाकाराः ।* * निर्विकृतिकाधिकारे विकृती: गृहस्थसंसृष्टं चोक्तमपि गाथाभिराह - पंचेव य खीराई, चत्तारि दहीणि सप्पि नवणीए । चत्तारि य तिल्लाई, दो वियडे फाणिए दुन्नि ।।१६०५।।
१०९९ महुपुग्गलाई तिनी, चलचलओगाहिमं तु जं इक्कं । एएसिं संसटुं, वुच्छामि अहाणुपुवीए ।।१६०६ ।।
[५९५] उक्तार्थे ।
M
*******

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626