Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 613
________________ आवश्यक- नवणीओगाहिमए, अदवदहीपिसियघयगुले चेव । नव आगारा तेसिं, सेसदव्वाणं च अद्वैव ।।१६०१।। आ.नि. नियुक्तिः * स्पष्टा । नवरं शेषद्रव्याणां विलीनघृततैलद्रवगुडादीनां नोत्क्षिप्तविवेकाकारः । 'पडुच्चमक्खिएणं' अतिरूक्षं मण्डकादिकं प्रतीत्याश्रित्य प्रत्याख्यानाश्रीतिलकाचार्य-* म्रक्षितमिव म्रक्षितं ईषत्स्नेहनं म्रक्षिताभासमित्यर्थः । अयं चात्रविधिः । अङ्गुल्या स्नेहमादाय म्रक्षितं मण्डकादि निर्विकृति कस्यापि कल्पते,* ध्ययनम् भावप्रत्याख्यानम् लघुवृत्तिः धारया तु न कल्पते ।।१६०१।। पूर्वोपन्यस्तमाचामाम्लमाह - सूत्रव्याख्या * गुण्णं नामं तिविहं, ओयण कुम्मास सत्तुया चेव । इक्विकपि य तिविहं, जहन्नयं मज्झिमुक्कोसं ।।१६०२।। आकारार्थः। १०९८ ___ गौणं नाम, 'आचामो' अवश्रावणं अम्लं चतुर्थो रसस्ताभ्यां निर्वृत्तं आचामाम्लं तत्रिविधं - ओदनः शाल्यादिः, कुल्माषाः सक्तवश्च । गाथा-१६०१ एतानधिकृत्याचामाम्लं ओदनाचामाम्लम्, कुल्माषाचामाम्लम्, सक्तुकाचामाम्लम् । एकैकं त्रिविधं जघन्य मध्यममुत्कृष्टं च ।।१६०२।। १६०३ * कथमित्याह - * दव्वे गुणे रसे या, जहन्नयं मज्झिमं च उक्कोसं । तस्सेव य पाउग्गं, छलणा पंचेव य कुडंगा ।।१६०३।। तस्याचामाम्लस्य प्रायोग्यम् । द्रव्यगुणरसानधिकृत्य जघन्यं मध्यममुत्कृष्टं च वाच्यम् । द्रव्यमुत्कृष्टं शालिगोधूमकुल्माषादि । १०९८ रसश्चतुर्थरसावश्रावणादिः । गुणो निर्जरा जघन्या । जघन्यद्रव्यं रालककोद्रवादि । रसस्तूष्णोदकादिः । गुण उत्कृष्टा निर्जरा । मध्यमद्रव्य-* [५९४] १११११११

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626