Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
१०८२
मासे मासे य तवो, अमुगो अमुगदिवसंमि एवइओ । हटेण गिलाणेण व, कायव्वो जाव उस्सासो ।।१५७०।। आ.नि. स्पष्टा ।।१५७०।।
प्रत्याख्याना
ध्ययनम् एवं पञ्चक्खाणं, नियंटियं धीरपुरिसपत्नत्तं । जं गिण्हंतऽणगारा, अणिस्सियप्पा अपडिबद्धा ।।१५७१।।
*भावप्रत्याख्यानम् 'अणिस्सियप्पा' अनिभृतात्मानोऽनिदानाः । अप्रतिबद्धाः क्षेत्रादिषु । एतञ्च प्रत्याख्यानं न सर्वदा क्रियते ।।१५७१।। किं तर्हि - *
दशविघं चउदसपुवी जिणक-प्पएसु पढममि चेव संघयणे । एयं वुच्छिन्नं खलु, थेरावि तया करेसी य ।।१५७२।। उत्तरगुणस्पष्टा । नवरं तदा स्थविरा अप्यकार्युः ।।१५७२।। साकारमाह -
प्रत्याख्यानम् ।
गाथा-१५७०महयरयागारेहिं, अन्नत्थ य कारणंमि जायंमि । जो भत्तपरिचाय, करेइ सागारकडमेयं ।।१५७३।।
१५७३ सूचकत्वात्सूत्रस्येति । महत्तराकारोऽनन्यसाध्यान् कार्यविशेषान् विना, अन्यत्रानाभोगादौ वा । 'कारणे जाते', असति न भोक्ष्ये इत्येवं * भक्तपरित्यागं उपवासादिकं करोति एतत्साकारम् ।।१५७३ ।। अनाकारमाह -
१०८२ १. 'काराननन्य' लख पछ । 'काराननस्या' प .इष्टस्तावत् करोति एव, यदि ग्लानो भवति तथाऽपि करोत्येव ।
[५७८]
華藥業準準準準準準

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626