SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः १०८२ मासे मासे य तवो, अमुगो अमुगदिवसंमि एवइओ । हटेण गिलाणेण व, कायव्वो जाव उस्सासो ।।१५७०।। आ.नि. स्पष्टा ।।१५७०।। प्रत्याख्याना ध्ययनम् एवं पञ्चक्खाणं, नियंटियं धीरपुरिसपत्नत्तं । जं गिण्हंतऽणगारा, अणिस्सियप्पा अपडिबद्धा ।।१५७१।। *भावप्रत्याख्यानम् 'अणिस्सियप्पा' अनिभृतात्मानोऽनिदानाः । अप्रतिबद्धाः क्षेत्रादिषु । एतञ्च प्रत्याख्यानं न सर्वदा क्रियते ।।१५७१।। किं तर्हि - * दशविघं चउदसपुवी जिणक-प्पएसु पढममि चेव संघयणे । एयं वुच्छिन्नं खलु, थेरावि तया करेसी य ।।१५७२।। उत्तरगुणस्पष्टा । नवरं तदा स्थविरा अप्यकार्युः ।।१५७२।। साकारमाह - प्रत्याख्यानम् । गाथा-१५७०महयरयागारेहिं, अन्नत्थ य कारणंमि जायंमि । जो भत्तपरिचाय, करेइ सागारकडमेयं ।।१५७३।। १५७३ सूचकत्वात्सूत्रस्येति । महत्तराकारोऽनन्यसाध्यान् कार्यविशेषान् विना, अन्यत्रानाभोगादौ वा । 'कारणे जाते', असति न भोक्ष्ये इत्येवं * भक्तपरित्यागं उपवासादिकं करोति एतत्साकारम् ।।१५७३ ।। अनाकारमाह - १०८२ १. 'काराननन्य' लख पछ । 'काराननस्या' प .इष्टस्तावत् करोति एव, यदि ग्लानो भवति तथाऽपि करोत्येव । [५७८] 華藥業準準準準準準
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy