SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ 最黨黨黨黨徽 RE प्रत्याख्याना आवश्यक- अनागतव्याख्यामाह - आ.नि. नियुक्तिः होही पजोसवणा, मम य तया अंतराइयं हुज्जा । गुरुवेयावशेणं, तवस्सिगेलनयाए वा ।।१५६५।। श्रीतिलकाचार्य ध्ययनम् * सो दाइ तवोकम्मं, पडिवाइ तं अणागए काले । एवं पञ्चक्खाणं, अणागय होइ नायव्वं ।।१५६६ ।। लघुवृत्तिः भावप्रत्याख्यानम् स्पष्टा । नवरं 'अनागते काले' पर्युषणाया अर्वाक, उपलक्षणं चैतञ्चातुर्मासकादावपीदं ज्ञेयम् । 'तवस्सिगेलन्नयाए वा' तपस्विग्लानयोर्वा : दशविधं 'दाई' इदानीम् ।।१५६५-१५६६ ।। अतिक्रान्तव्याख्यामाह - उत्तरगुण१०८१ पजोसवणाइ तवं, जो खलु न करेइ कारणजाए । गुरुवेयावघेणं, तवस्सिगेलनयाए वा ।।१५६७।। प्रत्याख्यानम्। सो दाइ तवोकम्मं, पडिवजइ तं अइच्छिए काले । एवं पञ्चक्खाणं, अइक्वंतं होइ नायव्वं ।।१५६८।। *गाथा-१५६५ १५६९ स्पष्टे । नवरं 'अइच्छिए' अतिक्रान्ते ।।१५६७-१५६८।। कोटीसहितव्याख्यामाह - __पट्ठवणओ य दिवसो, पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुनिवि, तं भन्नइ कोडिसहियं तु ।।१५६९।। - १०८१ 'प्रस्थापनं' प्रारम्भदिवस: । 'निष्ठापनं' समाप्तिदिवसः । 'समितित्ति' समेतो मिलतः । प्रारम्भदिवससमाप्तिदिवसयोस्तपस एकत्वे * *कोटिसहितम् ।।१५६९।। नियन्त्रितव्याख्यामाह - [५७७] RRXXX 最靠靠靠靠靠兼第 E*
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy