SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ आवश्यक- निजायकारणंमी, महयरगा नो करंति आगारं । कतारवित्तिदुब्भि-क्खयाइ एयं निरागारं ॥१५७४।। आ.नि. नियुक्तिः * 'निर्यातकारणे'ऽपगतप्रयोजने साधौ ‘महत्तराः' प्रयोजनविशेषाः, न कुर्वन्ति आकारानपवादान् । 'कान्तारवृत्ती' कान्तारपतने । प्रत्याख्यानाश्रीतिलकाचार्य-* दुर्भिक्षतायां च भोज्यलाभाऽभावान्न जीविष्यामीति ज्ञात्वाऽनाकारं प्रत्याख्याति । तत्राप्यनाभोगसहसाकारौ भवत एव । कथं सहसाऽनाभोगेन लघवृत्तिः वा ? शलाकामङ्गुलिं वा मुखे निक्षिपेत् ।।१५७४ ।। परिमाणकृतमाह - भावप्रत्याख्यानम् दत्तीहि य कवलेहि य, घरेहिं भिक्खाहिं अहव दव्वेहिं । जो भत्तपरिचागं, करेइ परिमाणकडमेयं ।।१५७५ ।। दशविध उत्तरगुणस्पष्टा ।।१५७५।। निरवसेसमाह - १०८३ प्रत्याख्यानम्। सव्वं असणं सव्वं च, पाणयं सव्वखजपिजविही । वोसिरइ सव्वभावे-णेयं भणियं निरवसेसं ।।१५७६।। गाथा-१५७४स्पष्टा ।।१५७६ ।। सङ्केतमाह - अंगुट्ठमुट्ठिगंठी-घरसेउस्सासथिवुगजोइक्खे । भणियं संकेयमेयं, धीरेहिं अणंतनाणीहिं ।।१५७७।। अङ्गुष्ठमुष्टिमोचनम् । ग्रन्थिछोटनम् । गृहप्रवेशम् । स्वेदशोषम् । उच्छ्वासेयत्ता स्तिबुकशोषम् । प्रदीपज्वलननिवृत्तिचिह्नं कृत्वा यत्करोति । १०८३ तत्सङ्केतप्रत्याख्यानम् ।।१५७७।। अद्धाप्रत्याख्यानमाह - .केतं नाम चिह्न साधुः श्रावको वा पूर्णेऽपि प्रत्याख्याने किशिच्चिई अभिगृहाति यावदेवं तावदहं न जेमामि, तानीमानि चिह्नानि अङ्गुष्ठादि । [५७९] १५७७
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy