Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
最黨黨黨黨徽
RE
प्रत्याख्याना
आवश्यक- अनागतव्याख्यामाह -
आ.नि. नियुक्तिः होही पजोसवणा, मम य तया अंतराइयं हुज्जा । गुरुवेयावशेणं, तवस्सिगेलनयाए वा ।।१५६५।। श्रीतिलकाचार्य
ध्ययनम् * सो दाइ तवोकम्मं, पडिवाइ तं अणागए काले । एवं पञ्चक्खाणं, अणागय होइ नायव्वं ।।१५६६ ।। लघुवृत्तिः
भावप्रत्याख्यानम् स्पष्टा । नवरं 'अनागते काले' पर्युषणाया अर्वाक, उपलक्षणं चैतञ्चातुर्मासकादावपीदं ज्ञेयम् । 'तवस्सिगेलन्नयाए वा' तपस्विग्लानयोर्वा :
दशविधं 'दाई' इदानीम् ।।१५६५-१५६६ ।। अतिक्रान्तव्याख्यामाह -
उत्तरगुण१०८१ पजोसवणाइ तवं, जो खलु न करेइ कारणजाए । गुरुवेयावघेणं, तवस्सिगेलनयाए वा ।।१५६७।।
प्रत्याख्यानम्। सो दाइ तवोकम्मं, पडिवजइ तं अइच्छिए काले । एवं पञ्चक्खाणं, अइक्वंतं होइ नायव्वं ।।१५६८।।
*गाथा-१५६५
१५६९ स्पष्टे । नवरं 'अइच्छिए' अतिक्रान्ते ।।१५६७-१५६८।। कोटीसहितव्याख्यामाह - __पट्ठवणओ य दिवसो, पञ्चक्खाणस्स निट्ठवणओ य । जहियं समिति दुनिवि, तं भन्नइ कोडिसहियं तु ।।१५६९।। -
१०८१ 'प्रस्थापनं' प्रारम्भदिवस: । 'निष्ठापनं' समाप्तिदिवसः । 'समितित्ति' समेतो मिलतः । प्रारम्भदिवससमाप्तिदिवसयोस्तपस एकत्वे * *कोटिसहितम् ।।१५६९।। नियन्त्रितव्याख्यामाह -
[५७७]
RRXXX
最靠靠靠靠靠兼第
E*

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626