Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 606
________________ आवश्यक निर्युक्तिः श्रीतिलकाचार्य लघुवृत्तिः १०९१ *********** आ.नि. प्रत्याख्याना ध्ययनम् * भावप्रत्याख्यानम् स्पष्टाः । ‘स्पृष्टं' - विधिना काले प्राप्तम् । पालितं - पुनः पुनरुपयोगेन प्रतिजागरितम् । शोधितं - गुरुदत्तशेषभोजनासेवनेन । तीरितं - पूर्णेप्यवधौ किञ्चित्कालावस्थानेन । कीर्तितं भोजनकालेऽमुकं मया प्रत्याख्यातं न भोक्ष्ये इति स्मरणम् । आराधितं सर्वैरेभिः प्रकारैः निष्ठां नीतम् । ईदृशे प्रत्याख्याने प्रयतितव्यम् ।। १५९२ ।। प्रत्याख्यानगुणानाह - पचक्खाणंमि कए, आसवदाराई हुंति पिहियाई । आसववुच्छेएणं, तन्हावुच्छेयणं होइ । । १५९३ । । तन्हावुच्छेएण य, अउलोवसमो भवे मणुस्साणं । अउलोवसमेण पुणो, पञ्चक्खाणं हवइ सुद्धं । । १५९४ ।। स्पष्टे ।। १५९३ - १५९४ । । तत्तो चरित्तधम्मो, कम्मविवेगो तओ य अपुव्वं । तत्तो केवलनाणं, तओ य मुक्खो सयासुक्खो । । १५९५ ।। ततः शुद्धप्रत्याख्यानाञ्चारित्रधर्मः । तस्मात्कर्मणां विवेको निर्जरा । ततोऽपूर्वकरणम् । शेषं स्पष्टम् । । १५९५ ।। तच्च प्रत्याख्यानं दशविधं * साकारं गृह्यते पाल्यते चेत्याह १. 'स्पष्टं' ल, प, ख । २. 'अनुलो' ल ख प, प छ । सूत्रव्याख्या । गाथा - १५९३ १५९५ १०९१ [५८७]

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626