Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 605
________________ आवश्यक- असणं पाणगं चेव, खाइमं साइमं तहा । एवं परूवियंमी, सद्दहिउं जे सुहेणं ति ।।१५९०।। आ.नि. नियुक्तिः स्पष्टा । नवरं 'सद्दहियंति' श्रद्धातुं उपलक्षणत्वात् दातुं पालयितुं च सुखेन शक्येत ।।१५९०।। तथा गुरुणा बहून् प्रत्याख्यातनाश्रित्य प्रत्याख्यानाश्रीतिलकाचार्य-* दुविहं तिविहं चउव्विहंपि आहारं, एगासणं ब्यासणं पञ्चक्खाईत्युक्तम् । तत्र कस्यचित् प्रत्याख्यातुर्द्विविधाहारं ब्यासनकं च मनस्यस्ति ।* ध्ययनम् लघवृत्तिः परं तेनापि गुरूक्तमेवानुभाषितम्, ततः किं प्रमाणमित्याह - भावप्रत्याख्यानम् अन्नत्थ निवडिए, वंजणंमि जो खलु मणोगओ भावो । तं खलु पञ्चक्खाणं, न पमाणं वंजणच्छलणा ।।१५९१ ।। सूत्रव्याख्या। षट्शुद्धयः। १०९० स्पष्टा । नवरं । यो मनोगतो भावः प्रत्याख्यातुस्तत्प्रत्याख्यानं प्रमाणम् । इदं च विधिकृतं निर्जराहेतु स्यात् ।।१५९१।। तथा चाह - * गाथा-१५९०फासियं पालियं चेव, सोहियं तीरियं तहा । कित्तियमाराहियं चेव, एरिसयंमी पयइयव्वं ।।१५९२ ।। १५९२ उचिए काले विहिणा, जं पत्तं फासियं तयं भणियं । तह पालियं च असइं, समं उवओगपडियरयं ।। गुरुदत्तसेसभोयण, सेवणया एय सोहियं । जाण पुन्नेवि थेव-कालावत्थाण तीरियं होइ ।२। भोयणकाले अमुगं, पच्चक्खायं तु भुंजकित्तीयं । आराहियं पयारेहि, सम्ममेएहिं निट्ठवियं ।३। १०९० .एतास्तिस्त्रो गाथा ल, आदर्श एव विलोकिताः । अन्यासु एता न सन्ति । [५८६] k* * 藥華藥鱗業藥 ***

Loading...

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626