Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यक-* आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ।।१५८७।।
आ.नि. नियुक्तिः * 'आशु' शीघ्रं क्षुधं शमयतीत्यशनम् । प्राणानामिन्द्रियादीनामुपग्रहे उपकारे यद्वर्तते 'तत्पानम्' । खे मुखविवराकाशे मातीति खादिमम् । श्रीतिलकाचार्य-* स्वादयति गुणान् रसादीनिति स्वादिमम् ।।१५८७।। नियुक्त्या सर्वेषां नि:प[ष्प]त्ति: चालनामाह -
ध्ययनम् लघुवृत्तिः
भावप्रत्याख्यानम् सव्वोऽविय आहारो, असणं सव्वोऽवि वुइ पाणं । सव्वोऽवि खाइमंवि य, सव्वोवि य साइमं होइ ।।१५८८।। *
सूत्रव्याख्या। सर्वोऽपि चतुर्विधोऽप्याहारोऽशनम्, यथौदनादिः क्षुधः शमकत्वादशनम्, तथा द्राक्षाक्षीरेक्षुरसपानादि, फलादि, गुडादि च । यथा पानं * गाथा-१५८७१०८९ प्राणानामुपग्रहे वर्तते, तथा सर्वाण्यपीति पानानि । खे मुखाकाशे चत्वार्यपि, मान्तीति खाद्यानि । तथा चत्वार्यपि स्वाद्यन्त इति स्वाद्यानि* १५८९
* ।।१५८८।। प्रत्यवस्थानमाह -
जइ असणंतिय सव्वं, पाणगमविवजणं तु सेसाणं । हवई य सेसविवेगो, तेण विभत्ताणि चउरोऽवि ।।१५८९।।। यदि सर्वमप्याहारजातं अशनमित्येकमेव तदा शेषाणां पानकादीनामविवर्जनं स्यात् । भवति . गविवेकोऽन्यथा द्विविधं त्रिविधं *
१०८९ चतुर्विधमप्याहारं प्रत्याख्यातं न घटेत । तेन कारणेन चत्वारोऽप्याहारा विभक्ताः । चतुर्धा विभक्ते चाहारे सुखेन तदेकादित्यागो ज्ञायते । ।।१५८९।। तथा चाह -

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626