SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ आवश्यक-* आसुं खुहं समेई, असणं पाणाणुवग्गहे पाणं । खे माइ खाइमंति य, साएइ गुणे तओ साई ।।१५८७।। आ.नि. नियुक्तिः * 'आशु' शीघ्रं क्षुधं शमयतीत्यशनम् । प्राणानामिन्द्रियादीनामुपग्रहे उपकारे यद्वर्तते 'तत्पानम्' । खे मुखविवराकाशे मातीति खादिमम् । श्रीतिलकाचार्य-* स्वादयति गुणान् रसादीनिति स्वादिमम् ।।१५८७।। नियुक्त्या सर्वेषां नि:प[ष्प]त्ति: चालनामाह - ध्ययनम् लघुवृत्तिः भावप्रत्याख्यानम् सव्वोऽविय आहारो, असणं सव्वोऽवि वुइ पाणं । सव्वोऽवि खाइमंवि य, सव्वोवि य साइमं होइ ।।१५८८।। * सूत्रव्याख्या। सर्वोऽपि चतुर्विधोऽप्याहारोऽशनम्, यथौदनादिः क्षुधः शमकत्वादशनम्, तथा द्राक्षाक्षीरेक्षुरसपानादि, फलादि, गुडादि च । यथा पानं * गाथा-१५८७१०८९ प्राणानामुपग्रहे वर्तते, तथा सर्वाण्यपीति पानानि । खे मुखाकाशे चत्वार्यपि, मान्तीति खाद्यानि । तथा चत्वार्यपि स्वाद्यन्त इति स्वाद्यानि* १५८९ * ।।१५८८।। प्रत्यवस्थानमाह - जइ असणंतिय सव्वं, पाणगमविवजणं तु सेसाणं । हवई य सेसविवेगो, तेण विभत्ताणि चउरोऽवि ।।१५८९।।। यदि सर्वमप्याहारजातं अशनमित्येकमेव तदा शेषाणां पानकादीनामविवर्जनं स्यात् । भवति . गविवेकोऽन्यथा द्विविधं त्रिविधं * १०८९ चतुर्विधमप्याहारं प्रत्याख्यातं न घटेत । तेन कारणेन चत्वारोऽप्याहारा विभक्ताः । चतुर्धा विभक्ते चाहारे सुखेन तदेकादित्यागो ज्ञायते । ।।१५८९।। तथा चाह -
SR No.600325
Book TitleAvashyak Niryukti Part 02
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages626
LanguageSanskrit
ClassificationManuscript & agam_aaturpratyakhyan
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy