Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
*
आवश्यक- * दो चेव नमुक्कारे, आगारा छञ्च पोरिसीए उ । सत्तेव य पुरिमड्डे, एगासणगंमि अद्वैव ।।१५९८।।
आ.नि. नियुक्तिः * 'दो चेव नमुक्कारे' इति व्याख्यातं पौरुष्यां षडाकाराः । तत्सूत्रं चेदं -
प्रत्याख्याना
ध्ययनम् श्रीतिलकाचार्य- उग्गएसरे पोरसिं पञ्चक्खाइ दुविहं तिविहं चउव्विहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं सहसागारेणं *
* भावप्रत्याख्यानम् लघुवृत्तिः पच्छन्नकालेणं दिसामोहेणं साहुवयणेणं सव्वसमाहिवत्तियागारेणं वोसिरइ । पुरुषः प्रमाणमस्याः सा पौरुषी छाया तद्युक्तः कालोपिलाया
* 'पौरुषी' प्रहर इत्यर्थः । केवलं याम्योत्तररेखायाः स्वात्मनश्चान्तरे पूर्वपश्चिमरेखैव छायेति ग्राह्या । तां पौरुषीं प्रत्याख्याति । अत्र षडाकाराः । आकारार्थः। १०९३ * प्रथमौ पूर्ववत् । अन्यत्र प्रच्छन्नकालात्, दिग्मोहात् साधुवचनात्, सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य मेघेन रजसा गिरिणा गाथा-१५९८
चान्तरित्वात् सूर्यस्यादर्शने तेनाऽपूर्णामपि पूर्णां पौरुषर्षी ज्ञात्वा भुञ्जानस्य न भङ्गः । ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यं यावत्पौरुषी पूर्यते, * ततः परं भोक्तव्यम् । अन्यथा तु भङ्ग एव । दिग्मोहस्तु यदा पूर्वामपि पश्चिमेति जानाति, तदा पौरुष्यामपूर्णायामपि भुञ्जानस्य न भङ्गः । * मोहविगमे तु पूर्वविधिः । साधुवचनं उद्घाटापौरुषीत्यादिकं भ्रान्तिकारणम् । तच्छ्रुत्वा भुञ्जानस्य न भङ्गः । भुञ्जानेन तु ज्ञातेऽन्येन वा कथिते * * प्राग्विधि: कार्यः । सर्वसमाधिर्गाढातङ्कादिरहितत्वम् । गाढातङ्कादौ च तत्प्रत्यय आकारः प्रत्याख्यानापवादो भवति । अयमभिप्राय: -* १०९३ * आकस्मिकतीव्रशूलादिदुःखोद्भवाऽऽतरौद्रध्यानोपशमाय सर्वेन्द्रियसमाध्यर्थं पथ्यौषधादि कुर्वाणस्याऽपूर्णायामपि पौरुष्यां न भङ्गो जायते ।*
準準準準準準樂準難
***
*
*

Page Navigation
1 ... 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626