Book Title: Avashyak Niryukti Part 02
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 603
________________ आवश्यक-* उग्गएसूरे नमुक्कारसहियं पक्खाइ चउबिहंपि आहारं असणं पाणं खाइमं साइमं अन्नत्थ अणाभोगेणं सहसागारेणं आ.नि. नियुक्तिः *वोसिरामि । *प्रत्याख्यानाश्रीतिलकाचार्य- * 'उद्गते सूरे' सूर्योद्गमादारभ्येत्यर्थः । नमस्कारसहितं प्रत्याख्याति प्रत्याख्यानं करोति । कथं चतुर्विधमप्याहारम् । असनं पानं खाद्यं स्वाद्यं* ध्ययनम् लघवृत्तिः च व्युत्सृजतीत्युत्तरेण योगः । अत्र नियमभङ्गभयादाकारावाह । 'अन्नत्थ अणाभोगेणं सहसागारेणं' अत्र पञ्चम्यर्थे तृतीया । अन्यत्रानाभोगात् के भावप्रत्याख्यानम् * सहसाकाराञ्च । 'अनाभोगो' अत्यन्तं विस्मृतिः । 'सहसाकारो' गवादिकं दुहतो घृतादि वा मिन्वतो मुखे सहसा तच्छटाप्रवेशः ताभ्यामन्यत्र के सूत्रव्या गाथा-१५८६ प्रत्याख्यानम् । इदं चतुर्विधाहारस्यैव मुहूर्त्तमात्रमेव च भवतीत्याम्नायः रात्रिभोजनव्रततीरणरूपत्वादस्य । नमस्कारसहितत्वस्य चाऽयमर्थः । १०८८ *- मुहूर्तात्परतो नमस्कारोञ्चारणे पूर्यते । तदनुञ्चारेण सूर्यास्तसमयेऽपि न पूर्यते । मुहूर्ताऽभ्यन्तरे च तदुञ्चारणेऽपि न पूर्यते । * सूत्रस्पर्शकनियुक्तयेदमाह - असणं पाणगं चेव, खाइमं साइमं तहा । एसो आहारविही, चउविहो होइ नायव्यो ।।१५८६ ।। स्पष्टा ।।१५८६ ।। निरुक्तिमाह - : १०८८ १. 'चउब्बिहो' ल, ल, ख प । [५८४] 業藥華藥業準準準準準準準準準準業華梁榮 ************

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626